Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 3, 12, 52.1 taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ /
MBh, 12, 168, 22.1 buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 94.1 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam /
BKŚS, 20, 33.1 tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram /
BKŚS, 20, 326.2 prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā //
Suśrutasaṃhitā
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 36.1 mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam /
BhāgPur, 4, 13, 11.1 matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
Garuḍapurāṇa
GarPur, 1, 108, 5.1 brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam /
Tantrāloka
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //