Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 408.1 tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ /
BhāMañj, 1, 459.2 janānurāgasaṃdhyāṅkaḥ kvāpi rājaśaśī yayau //
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 691.1 iti duryodhanavaco niśamyākulite jane /
BhāMañj, 1, 696.2 aho duryodhanaśceti praśaṃsanprayayau janaḥ //
BhāMañj, 1, 715.1 rājyamarhati tatsūnurnijaṃ prāptaṃ janapriyaḥ /
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
BhāMañj, 1, 820.2 avaśyameva dātavyā kasmaicitkanyakā janaiḥ //
BhāMañj, 1, 896.1 trailokyagāminī gaṅgā samastajanapāvanī /
BhāMañj, 1, 914.2 kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ //
BhāMañj, 1, 930.2 puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ //
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1075.2 asādhujanasaṃparkapaṅkena malinīkṛtam //
BhāMañj, 1, 1107.2 bhavanti sattvasampannā na hīnābhijane jane //
BhāMañj, 1, 1116.1 anapekṣya kulācāraṃ kathamasmadvidho janaḥ /
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1131.2 vikalo 'pi puraḥ strīṇāṃ nūnaṃ śakrāyate janaḥ //
BhāMañj, 1, 1235.2 dharmamācarati vyājātkathamasmadvidho janaḥ //
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 1, 1317.2 tayorjanānurāgaśca sadā tasya vyavardhata //
BhāMañj, 5, 18.2 suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam //
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 246.2 aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam //
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 358.1 sadābhaktaparityāgaḥ svajaneṣu nṛśaṃsatā /
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
BhāMañj, 6, 57.1 anārambhānna ca tyāgātkarmaṇo mucyate janaḥ /
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 6, 280.2 hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ //
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 6, 489.2 sevyamāno munijanairbhīṣmo jalamayācata //
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 235.1 navaṃ manmathamāyātaṃ divi devavadhūjanaḥ /
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 10, 13.2 bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet //
BhāMañj, 10, 14.2 svajanena vinā lakṣmīḥ kasya prīṇāti mānasam //
BhāMañj, 11, 47.2 tasminhate tadvimardaśabdena bubudhe janaḥ //
BhāMañj, 12, 40.2 nūnamāpāsyati smeraṃ dhanyaḥ svargavadhūjanaḥ //
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 87.1 mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ /
BhāMañj, 13, 130.1 te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ /
BhāMañj, 13, 359.1 artho 'pyanarthatāṃ yāti bhūbhujāṃ janapīḍanāt /
BhāMañj, 13, 359.2 janāpavādaparaśuṃ sahate śrīlatā katham //
BhāMañj, 13, 368.2 nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā //
BhāMañj, 13, 369.1 parairvidārite sainye hate bhṛtyajane puraḥ /
BhāMañj, 13, 386.2 na catuṣpatidānena viraktahṛdayo janaḥ //
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 517.2 na tathā varjayantyārād dhanahīnaṃ yathā janam //
BhāMañj, 13, 572.1 janaṃ viśvasayed vācā śaucaṃ dambhena darśayet /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 590.2 kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane //
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 718.2 navoḍheṣu ca dāreṣu hriyate mṛtyunā janaḥ //
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
BhāMañj, 13, 916.2 guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ //
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1287.2 samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ //
BhāMañj, 13, 1459.2 yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ //
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ /
BhāMañj, 13, 1720.1 viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ /
BhāMañj, 13, 1721.2 viraktaḥ svajano yāsi tena vā pariśuṣyasi //
BhāMañj, 14, 88.2 dvārakāgamane cakre matiṃ bandhujanotsukaḥ //
BhāMañj, 14, 127.2 jāte nirjīvite śokānmumoha jananījanaḥ //
BhāMañj, 14, 177.2 rājño munijanākīrṇe prāpteṣvakhilarājasu //
BhāMañj, 14, 191.1 sa manuṣyagirā prāha janayañjanakautukam /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
BhāMañj, 15, 44.1 āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat /
BhāMañj, 16, 35.2 tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ //
BhāMañj, 16, 41.2 tatyāja devakīmukhyairanuyāto vadhūjanaiḥ //
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 16, 59.2 vijite vijayo gopairduḥkhādityavadajjanaḥ //