Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Śukasaptati

Atharvaveda (Śaunaka)
AVŚ, 7, 45, 1.1 janād viśvajanīnāt sindhutas pary ābhṛtam /
Kauśikasūtra
KauśS, 4, 12, 25.0 īrṣyāyā dhrājiṃ janād viśvajanīnāt tvāṣṭreṇāham iti pratijāpaḥ pradānābhimarśanāni //
Ṛgveda
ṚV, 10, 85, 31.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu /
Arthaśāstra
ArthaŚ, 4, 7, 26.2 tadgatiṃ sa caret paścāt svajanād vā pramucyate //
Buddhacarita
BCar, 3, 13.1 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim /
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
Mahābhārata
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 29, 18.2 prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā //
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 12, 94, 37.2 abhidruhyati pāpātmā tasmāddhi vibhiṣej janāt //
MBh, 12, 105, 33.3 abhiviṣyandate śrīr hi satyapi dviṣato janāt //
MBh, 12, 137, 60.2 duḥkhaṃ sukhena satataṃ janād viparivartate //
MBh, 12, 295, 24.1 aham eva hi saṃmohād anyam anyaṃ janājjanam /
MBh, 12, 295, 26.2 anuvartitavānmohād anyam anyaṃ janājjanam //
MBh, 12, 349, 10.1 bhavantaṃ svajanād asmi samprāptaṃ śrutavān iha /
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /
Rāmāyaṇa
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Bhallaṭaśataka
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
Harṣacarita
Harṣacarita, 1, 65.1 niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvino 'pi mānasam asadṛśajanād āpatantī //
Kāmasūtra
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
Liṅgapurāṇa
LiPur, 1, 74, 24.1 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param /
Nāradasmṛti
NāSmṛ, 2, 7, 3.1 asvāmyanumatād dāsād asataś ca janād rahaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 25.2 saṃbhāvitasya svajanāt parābhavo yadā sa sadyo maraṇāya kalpate //
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
Hitopadeśa
Hitop, 1, 176.2 rājataḥ salilād agneś corataḥ svajanād api /
Kathāsaritsāgara
KSS, 4, 3, 66.2 vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt //
Tantrāloka
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
Śukasaptati
Śusa, 28, 2.4 īdṛśaṃ vyatikaraṃ janācchrutvā tatpatistatrāvalokanāya svayaṃ gataḥ /