Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Gopathabrāhmaṇa
GB, 1, 2, 5, 1.0 janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti //
GB, 1, 2, 5, 2.0 tāv ūcatur janamejayaṃ pārīkṣitam abhyājagāma //
GB, 1, 2, 5, 16.0 atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
Ṛgvedakhilāni
ṚVKh, 2, 1, 5.2 janamejayasya yajñānte āstīkavacanaṃ smara //
Arthaśāstra
ArthaŚ, 1, 6, 6.1 kopājjanamejayo brāhmaṇeṣu vikrāntaḥ tālajaṅghaśca bhṛguṣu //
Mahābhārata
MBh, 1, 1, 9.2 janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ /
MBh, 1, 1, 15.4 janamejayena pṛṣṭaḥ san vaiśampāyana uktavān /
MBh, 1, 1, 19.1 janamejayasya yāṃ rājño vaiśampāyana uktavān /
MBh, 1, 1, 58.1 janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 1, 65.7 pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam //
MBh, 1, 1, 170.3 kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam //
MBh, 1, 2, 29.2 janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā /
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 233.48 janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ /
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 11.1 sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat //
MBh, 1, 3, 13.1 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre //
MBh, 1, 3, 15.2 bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 4, 2.2 janamejayasya sarpasattrasya /
MBh, 1, 11, 16.2 janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā //
MBh, 1, 12, 1.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 35.3 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ //
MBh, 1, 18, 8.2 janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ //
MBh, 1, 33, 9.2 janamejayasya sarpāṇāṃ vināśakaraṇāya hi //
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 34, 2.2 janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam //
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 45, 1.3 yad apṛcchat tadā rājā mantriṇo janamejayaḥ /
MBh, 1, 45, 3.1 janamejaya uvāca /
MBh, 1, 45, 5.3 sarvadharmavidaḥ prājñā rājānaṃ janamejayam //
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 17.1 janamejaya uvāca /
MBh, 1, 46, 4.1 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya /
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 46, 25.4 janamejaya uvāca /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 26.1 janamejaya uvāca /
MBh, 1, 46, 33.2 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ /
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 48, 14.3 gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam //
MBh, 1, 49, 7.1 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ /
MBh, 1, 49, 20.1 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam /
MBh, 1, 49, 26.1 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 51, 1.1 janamejaya uvāca /
MBh, 1, 51, 4.1 janamejaya uvāca /
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 51, 15.1 janamejaya uvāca /
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 53, 22.8 janamejayasya yajñānte āstīkavacanaṃ smara /
MBh, 1, 53, 32.3 janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanastadā //
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 54, 7.1 janamejayasya rājarṣeḥ sa tad yajñasadastadā /
MBh, 1, 54, 8.1 tatra rājānam āsīnaṃ dadarśa janamejayam /
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 54, 14.1 pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt /
MBh, 1, 54, 17.1 tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ /
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 55, 3.18 tadā sabhāsado viprāḥ procuśca janamejayam /
MBh, 1, 56, 1.1 janamejaya uvāca /
MBh, 1, 58, 1.1 janamejaya uvāca /
MBh, 1, 59, 7.1 janamejaya uvāca /
MBh, 1, 61, 1.1 janamejaya uvāca /
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 61, 83.3 janamejaya uvāca /
MBh, 1, 62, 1.1 janamejaya uvāca /
MBh, 1, 62, 2.3 janamejayaḥ /
MBh, 1, 63, 1.1 janamejaya uvāca /
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 68, 2.2 rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya /
MBh, 1, 70, 7.2 prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya //
MBh, 1, 71, 1.1 janamejaya uvāca /
MBh, 1, 71, 4.1 tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya /
MBh, 1, 81, 3.3 janamejayaḥ /
MBh, 1, 81, 6.1 janamejaya uvāca /
MBh, 1, 89, 1.1 janamejaya uvāca /
MBh, 1, 89, 1.6 vistareṇa punar brūhi dauḥṣanter janamejayāt /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 16.2 duḥṣantāllakṣmaṇāyāṃ tu jajñe vai janamejayaḥ /
MBh, 1, 89, 44.2 janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 49.1 janamejayasya tanayā bhuvi khyātā mahābalāḥ /
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 90, 1.1 janamejaya uvāca /
MBh, 1, 90, 10.2 tasyām asya jajñe janamejayo nāma /
MBh, 1, 90, 11.1 janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm /
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 101, 1.1 janamejaya uvāca /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 107, 1.2 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya /
MBh, 1, 107, 3.1 janamejaya uvāca /
MBh, 1, 107, 37.5 janamejaya uvāca /
MBh, 1, 108, 1.1 janamejaya uvāca /
MBh, 1, 109, 1.1 janamejaya uvāca /
MBh, 1, 114, 1.2 saṃvatsarāhite garbhe gāndhāryā janamejaya /
MBh, 1, 114, 11.3 janamejaya uvāca /
MBh, 1, 114, 61.8 bharatena dilīpena sarvaiśca janamejaya /
MBh, 1, 120, 1.1 janamejaya uvāca /
MBh, 1, 121, 2.12 janamejaya uvāca /
MBh, 1, 145, 1.1 janamejaya uvāca /
MBh, 1, 153, 1.1 janamejaya uvāca /
MBh, 1, 153, 7.1 sa tatrākathayad vipraḥ kathānte janamejaya /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 9.1 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya /
MBh, 1, 182, 15.5 janamejayaḥ /
MBh, 1, 200, 1.1 janamejaya uvāca /
MBh, 1, 204, 30.4 kāle ca tasmin sampannaṃ yathāvajjanamejaya //
MBh, 1, 206, 7.1 tatra tasyādbhutaṃ karma śṛṇu me janamejaya /
MBh, 1, 210, 13.1 sa kathāḥ kathayann eva nidrayā janamejaya /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 212, 1.3 gatāṃ raivatake kanyāṃ viditvā janamejaya /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 213, 21.2 kuntī ca paramaprītā babhūva janamejaya /
MBh, 1, 213, 21.3 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya /
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 215, 11.3 janamejaya uvāca /
MBh, 1, 217, 1.4 janamejayaḥ /
MBh, 1, 220, 1.1 janamejaya uvāca /
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 2, 0, 1.6 janamejaya uvāca /
MBh, 2, 0, 1.9 janamejaya uvāca /
MBh, 2, 0, 1.14 janamejayaḥ /
MBh, 2, 8, 18.2 vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ //
MBh, 2, 8, 21.2 dhṛtarāṣṭrāścaikaśatam aśītir janamejayāḥ //
MBh, 2, 9, 10.1 prahlādo mūṣikādaśca tathaiva janamejayaḥ /
MBh, 2, 11, 72.2 evam ākhyāya pārthebhyo nārado janamejaya /
MBh, 2, 23, 11.1 janamejaya uvāca /
MBh, 2, 26, 11.2 śiśupālaṃ mahāvīryam abhyayājjanamejaya //
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 28, 16.1 janamejaya uvāca /
MBh, 2, 28, 55.2 kṛtakarmā sukhaṃ rājann uvāsa janamejaya //
MBh, 2, 46, 1.1 janamejaya uvāca /
MBh, 2, 66, 1.1 janamejaya uvāca /
MBh, 3, 1, 1.1 janamejaya uvāca /
MBh, 3, 3, 15.1 janamejaya uvāca /
MBh, 3, 39, 1.1 janamejaya uvāca /
MBh, 3, 46, 1.1 janamejaya uvāca /
MBh, 3, 47, 1.1 janamejaya uvāca /
MBh, 3, 49, 1.1 janamejaya uvāca /
MBh, 3, 79, 1.1 janamejaya uvāca /
MBh, 3, 79, 7.1 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya /
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 114, 1.2 tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya /
MBh, 3, 119, 1.1 janamejaya uvāca /
MBh, 3, 157, 1.1 janamejaya uvāca /
MBh, 3, 172, 10.1 antarbhūmigatā ye ca prāṇino janamejaya /
MBh, 3, 173, 1.1 janamejaya uvāca /
MBh, 3, 175, 1.1 janamejaya uvāca /
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 225, 1.1 janamejaya uvāca /
MBh, 3, 226, 22.2 tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya //
MBh, 3, 228, 1.2 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya /
MBh, 3, 236, 1.1 janamejaya uvāca /
MBh, 3, 241, 1.1 janamejaya uvāca /
MBh, 3, 244, 1.1 janamejaya uvāca /
MBh, 3, 257, 1.1 janamejaya uvāca /
MBh, 3, 284, 1.1 janamejaya uvāca /
MBh, 3, 287, 1.1 janamejaya uvāca /
MBh, 3, 294, 41.1 janamejaya uvāca /
MBh, 3, 295, 1.1 janamejaya uvāca /
MBh, 4, 1, 2.1 janamejaya uvāca /
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 12, 1.1 janamejaya uvāca /
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 5, 4, 22.1 durjayo dantavaktraśca rukmī ca janamejayaḥ /
MBh, 5, 72, 13.1 haihayānām udāvarto nīpānāṃ janamejayaḥ /
MBh, 5, 82, 3.1 janamejaya uvāca /
MBh, 5, 104, 1.1 janamejaya uvāca /
MBh, 5, 150, 1.1 janamejaya uvāca /
MBh, 5, 154, 1.1 janamejaya uvāca /
MBh, 5, 156, 1.1 janamejaya uvāca /
MBh, 6, 1, 1.1 janamejaya uvāca /
MBh, 7, 1, 1.1 janamejaya uvāca /
MBh, 7, 22, 44.1 pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ /
MBh, 7, 133, 36.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ //
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 159, 4.1 janamejayaḥ śikhaṇḍī ca daurmukhiśca yaśodhanaḥ /
MBh, 8, 1, 18.1 janamejaya uvāca /
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 4, 70.1 janamejayo gadāyodhī pārvatīyaḥ pratāpavān /
MBh, 8, 5, 1.1 janamejaya uvāca /
MBh, 8, 32, 42.2 janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ //
MBh, 8, 33, 23.1 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ /
MBh, 8, 40, 66.2 janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ //
MBh, 8, 44, 7.1 bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ /
MBh, 8, 51, 93.1 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam /
MBh, 8, 60, 2.1 sūtaṃ rathād añjalikena pātya jaghāna cāśvāñ janamejayasya /
MBh, 8, 60, 15.1 tam uttamaujā janamejayaś ca kruddhau yudhāmanyuśikhaṇḍinau ca /
MBh, 9, 1, 1.1 janamejaya uvāca /
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 34, 1.1 janamejaya uvāca /
MBh, 9, 34, 33.1 janamejaya uvāca /
MBh, 9, 34, 38.1 janamejaya uvāca /
MBh, 9, 34, 81.1 snigdhatvād oṣadhīnāṃ ca bhūmeśca janamejaya /
MBh, 9, 35, 5.1 janamejaya uvāca /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 36, 37.1 janamejaya uvāca /
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 37, 1.1 janamejaya uvāca /
MBh, 9, 38, 8.1 janamejaya uvāca /
MBh, 9, 39, 1.1 janamejaya uvāca /
MBh, 9, 40, 17.2 atha vaiprāśnikāṃstatra papraccha janamejaya //
MBh, 9, 41, 1.1 janamejaya uvāca /
MBh, 9, 42, 27.1 janamejaya uvāca /
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 1.1 janamejaya uvāca /
MBh, 9, 43, 4.3 harṣam utpādayatyetad vaco me janamejaya //
MBh, 9, 44, 72.3 yauvanasthāśca bālāśca vṛddhāśca janamejaya //
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
MBh, 9, 46, 1.1 janamejaya uvāca /
MBh, 9, 46, 15.1 janamejaya uvāca /
MBh, 9, 47, 56.1 janamejaya uvāca /
MBh, 9, 48, 9.1 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya /
MBh, 9, 48, 14.1 rājasūye kratuśreṣṭhe nivṛtte janamejaya /
MBh, 9, 49, 9.1 āhārakāle matimān parivrāḍ janamejaya /
MBh, 9, 49, 18.2 kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya //
MBh, 9, 50, 4.1 janamejaya uvāca /
MBh, 9, 51, 1.1 janamejaya uvāca /
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 62, 1.1 janamejaya uvāca /
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 11, 1, 1.1 janamejaya uvāca /
MBh, 11, 9, 1.1 janamejaya uvāca /
MBh, 12, 45, 1.1 janamejaya uvāca /
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 47, 1.1 janamejaya uvāca /
MBh, 12, 54, 1.1 janamejaya uvāca /
MBh, 12, 124, 16.1 ekarātreṇa māndhātā tryaheṇa janamejayaḥ /
MBh, 12, 146, 2.3 indrotaḥ śaunako vipro yad āha janamejayam //
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 146, 6.2 dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ //
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 147, 15.1 janamejaya uvāca /
MBh, 12, 147, 22.1 janamejaya uvāca /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 7.1 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya /
MBh, 12, 148, 34.2 evam uktvā sa rājānam indroto janamejayam /
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 226, 24.1 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ /
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 12, 327, 1.1 janamejaya uvāca /
MBh, 12, 328, 1.1 janamejaya uvāca /
MBh, 12, 331, 1.1 janamejaya uvāca /
MBh, 12, 335, 1.1 janamejaya uvāca /
MBh, 12, 336, 1.1 janamejaya uvāca /
MBh, 12, 336, 62.1 janamejaya uvāca /
MBh, 12, 336, 74.1 janamejaya uvāca /
MBh, 12, 337, 1.1 janamejaya uvāca /
MBh, 12, 337, 6.1 janamejaya uvāca /
MBh, 12, 338, 1.1 janamejaya uvāca /
MBh, 13, 6, 36.1 śakrasyodasya caraṇaṃ prasthito janamejayaḥ /
MBh, 14, 15, 1.1 janamejaya uvāca /
MBh, 14, 16, 1.1 janamejaya uvāca /
MBh, 14, 54, 9.2 tam uvāca prasannātmā govindo janamejaya /
MBh, 14, 55, 1.1 janamejaya uvāca /
MBh, 14, 55, 2.2 uttaṅko mahatā yuktastapasā janamejaya /
MBh, 14, 55, 4.1 gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya /
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 57, 47.2 vāsukipramukhānāṃ ca nāgānāṃ janamejaya //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 58, 1.1 janamejaya uvāca /
MBh, 14, 62, 1.1 janamejaya uvāca /
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 92, 1.1 janamejaya uvāca /
MBh, 14, 94, 1.1 janamejaya uvāca /
MBh, 14, 95, 1.1 janamejaya uvāca /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
MBh, 14, 96, 1.1 janamejaya uvāca /
MBh, 14, 96, 9.1 janamejaya uvāca /
MBh, 15, 1, 1.1 janamejaya uvāca /
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 36, 1.1 janamejaya uvāca /
MBh, 15, 37, 1.3 punar navīkṛtaḥ śoko gāndhāryā janamejaya //
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 42, 3.2 provāca vadatāṃ śreṣṭhastaṃ nṛpaṃ janamejayam //
MBh, 15, 43, 4.1 janamejaya uvāca /
MBh, 15, 43, 7.2 śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ //
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 15, 44, 1.1 janamejaya uvāca /
MBh, 16, 2, 1.1 janamejaya uvāca /
MBh, 16, 2, 3.1 janamejaya uvāca /
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
MBh, 17, 1, 1.1 janamejaya uvāca /
MBh, 18, 1, 1.1 janamejaya uvāca /
MBh, 18, 5, 1.1 janamejaya uvāca /
MBh, 18, 5, 21.2 nyamajjanta sarasvatyāṃ kālena janamejaya /
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 18, 5, 29.1 visarjayitvā viprāṃs tān rājāpi janamejayaḥ /
Rāmāyaṇa
Rām, Ay, 58, 36.1 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ /
Saundarānanda
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 116.1 parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ /
Harivaṃśa
HV, 1, 6.2 janamejayena yat pṛṣṭaḥ śiṣyo vyāsasya dhīmataḥ /
HV, 1, 7.2 janamejayo mahāprājño vaiśaṃpāyanam abravīt //
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 2, 50.1 janamejaya uvāca /
HV, 3, 1.1 janamejaya uvāca /
HV, 3, 14.1 janamejaya uvāca /
HV, 3, 110.1 teṣām evaṃ pravṛddhānāṃ bhūtānāṃ janamejaya /
HV, 4, 19.1 janamejaya uvāca /
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 5, 38.1 tadāprabhṛti trailokye staveṣu janamejaya /
HV, 7, 1.1 janamejaya uvāca /
HV, 8, 40.2 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya //
HV, 9, 29.1 janamejaya uvāca /
HV, 9, 37.1 pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya /
HV, 9, 48.1 janamejaya uvāca /
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 28.1 janamejaya uvāca /
HV, 10, 54.1 janamejaya uvāca /
HV, 11, 1.1 janamejaya uvāca /
HV, 15, 27.2 bhallāṭaputro durbuddhir abhavaj janamejayaḥ //
HV, 20, 19.2 bījauṣadhīnāṃ viprāṇām apāṃ ca janamejaya //
HV, 22, 7.2 yāvat tava sanāmā vai pauravo janamejaya //
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 22, 12.1 yājayāmāsa cendrotaḥ śaunako janamejaya /
HV, 23, 1.1 janamejaya uvāca /
HV, 23, 17.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
HV, 23, 18.1 janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ /
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 105.2 agnihotrakuśeṣv eva suṣvāpa janamejaya //
HV, 23, 110.1 parīkṣitas tu tanayo dhārmiko janamejayaḥ /
HV, 23, 111.1 janamejayasya putrau tu suratho matimāṃs tathā /
HV, 23, 113.2 bhīmasenās trayo rājan dvāv eva janamejayau //
HV, 23, 145.2 prāptāni vidhinā rājñā śrūyante janamejaya //
HV, 30, 1.1 janamejaya uvāca /
Liṅgapurāṇa
LiPur, 1, 66, 71.1 yāvannarendrapravaraḥ kauravo janamejayaḥ /
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 66, 76.1 yājayāmāsa cendretistaṃ nṛpaṃ janamejayam /
LiPur, 1, 69, 26.2 upamanyus tathā māṅgur vṛtastu janamejayaḥ //
Matsyapurāṇa
MPur, 6, 42.2 prāyaśo yatpurā dagdhaṃ janamejayamandire //
MPur, 48, 12.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
MPur, 48, 13.1 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ /
MPur, 48, 102.1 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ /
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /
MPur, 49, 59.2 bhallāṭastasya putrastu tasyāsījjanamejayaḥ /
MPur, 49, 61.3 sthāṇubhūto'ṣṭasāhasraṃ taṃ bheje janamejayaḥ //
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 49, 66.1 janamejaya uvāca /
MPur, 50, 57.2 janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ //
MPur, 50, 60.2 abhigamya sthitāścaiva nṛpaṃ ca janamejayam //
MPur, 50, 63.1 parīkṣitaḥ suto'sau vai pauravo janamejayaḥ /
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 65.2 janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān //
Viṣṇupurāṇa
ViPur, 4, 1, 39.1 tatputraś ca janamejayaḥ janamejayāt sumatiḥ ete vaiśālikā bhūbhṛtaḥ //
ViPur, 4, 1, 39.1 tatputraś ca janamejayaḥ janamejayāt sumatiḥ ete vaiśālikā bhūbhṛtaḥ //
ViPur, 4, 18, 5.1 purañjayāj janamejayaḥ //
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
ViPur, 4, 20, 1.2 parīkṣitaś ca janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 21, 3.1 janamejayasyāpi śatānīko bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 2.2 janamejayādīṃścaturastasyām utpādayat sutān //
Bhāratamañjarī
BhāMañj, 1, 27.2 bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ //
BhāMañj, 1, 71.2 yayau takṣakavaireṇa rājānaṃ janamejayam //
BhāMañj, 1, 72.1 hastināpuramāsādya sa dṛṣṭvā janamejayam /
BhāMañj, 1, 74.1 ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ /
BhāMañj, 1, 185.1 nirdagdhe nṛpatau tasmiṃstatputro janamejayaḥ /
BhāMañj, 1, 192.3 sa tatheti pratiśrutya janamejayabhūpateḥ //
BhāMañj, 1, 226.1 aṃśāvataraṇaṃ śrutvā papraccha janamejayaḥ /
BhāMañj, 1, 376.2 janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat //
BhāMañj, 1, 385.1 parīkṣittasya tanayastatastvaṃ janamejayaḥ /
BhāMañj, 10, 27.1 ityākarṇya kathāmadhye papraccha janamejayaḥ /
BhāMañj, 18, 33.2 sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ //
BhāMañj, 19, 4.1 ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
BhāMañj, 19, 37.1 śrutveti vainyacaritaṃ vismito janamejayaḥ /
Garuḍapurāṇa
GarPur, 1, 138, 14.1 kṛśāśvātsomadattastutato 'bhūjjanamejayaḥ /
GarPur, 1, 139, 69.2 janamejayastu tatputro mahāśālastadātmajaḥ //
GarPur, 1, 140, 1.2 janamejayaḥ puroścābhūnnamasyurjanamejayāt /
GarPur, 1, 140, 1.2 janamejayaḥ puroścābhūnnamasyurjanamejayāt /
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
Kathāsaritsāgara
KSS, 2, 1, 6.2 janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 4.1 etameva purā praśnaṃ pṛṣṭavāñjanamejayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 9.2 vaiśaṃpāyanam āsīnaṃ papraccha janamejayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 8, 27.0 etena hendrotaḥ śaunako janamejayaṃ pārikṣitaṃ yājayāṃcakāra //
ŚāṅkhŚS, 16, 9, 1.2 abadhnād aśvaṃ sāraṅgaṃ devebhyo janamejayaḥ //