Occurrences

Mahābhārata
Harivaṃśa

Mahābhārata
MBh, 1, 3, 15.2 bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ /
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 46, 4.1 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya /
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 68, 2.2 rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya /
MBh, 1, 70, 7.2 prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya //
MBh, 1, 71, 4.1 tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 107, 1.2 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya /
MBh, 1, 114, 1.2 saṃvatsarāhite garbhe gāndhāryā janamejaya /
MBh, 1, 114, 61.8 bharatena dilīpena sarvaiśca janamejaya /
MBh, 1, 153, 7.1 sa tatrākathayad vipraḥ kathānte janamejaya /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 9.1 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya /
MBh, 1, 204, 30.4 kāle ca tasmin sampannaṃ yathāvajjanamejaya //
MBh, 1, 206, 7.1 tatra tasyādbhutaṃ karma śṛṇu me janamejaya /
MBh, 1, 210, 13.1 sa kathāḥ kathayann eva nidrayā janamejaya /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 212, 1.3 gatāṃ raivatake kanyāṃ viditvā janamejaya /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 213, 21.2 kuntī ca paramaprītā babhūva janamejaya /
MBh, 1, 213, 21.3 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya /
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 2, 11, 72.2 evam ākhyāya pārthebhyo nārado janamejaya /
MBh, 2, 26, 11.2 śiśupālaṃ mahāvīryam abhyayājjanamejaya //
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 28, 55.2 kṛtakarmā sukhaṃ rājann uvāsa janamejaya //
MBh, 3, 79, 7.1 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya /
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 114, 1.2 tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya /
MBh, 3, 172, 10.1 antarbhūmigatā ye ca prāṇino janamejaya /
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 226, 22.2 tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya //
MBh, 3, 228, 1.2 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya /
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 34, 81.1 snigdhatvād oṣadhīnāṃ ca bhūmeśca janamejaya /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 40, 17.2 atha vaiprāśnikāṃstatra papraccha janamejaya //
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 4.3 harṣam utpādayatyetad vaco me janamejaya //
MBh, 9, 44, 72.3 yauvanasthāśca bālāśca vṛddhāśca janamejaya //
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
MBh, 9, 48, 9.1 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya /
MBh, 9, 48, 14.1 rājasūye kratuśreṣṭhe nivṛtte janamejaya /
MBh, 9, 49, 9.1 āhārakāle matimān parivrāḍ janamejaya /
MBh, 9, 49, 18.2 kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya //
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 7.1 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya /
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 14, 54, 9.2 tam uvāca prasannātmā govindo janamejaya /
MBh, 14, 55, 2.2 uttaṅko mahatā yuktastapasā janamejaya /
MBh, 14, 55, 4.1 gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya /
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 57, 47.2 vāsukipramukhānāṃ ca nāgānāṃ janamejaya //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 37, 1.3 punar navīkṛtaḥ śoko gāndhāryā janamejaya //
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 16, 8, 61.2 jagmur ādāya te mlecchāḥ samantājjanamejaya //
MBh, 18, 5, 21.2 nyamajjanta sarasvatyāṃ kālena janamejaya /
Harivaṃśa
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 3, 110.1 teṣām evaṃ pravṛddhānāṃ bhūtānāṃ janamejaya /
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 5, 38.1 tadāprabhṛti trailokye staveṣu janamejaya /
HV, 8, 40.2 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya //
HV, 9, 37.1 pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya /
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 20, 19.2 bījauṣadhīnāṃ viprāṇām apāṃ ca janamejaya //
HV, 22, 7.2 yāvat tava sanāmā vai pauravo janamejaya //
HV, 22, 12.1 yājayāmāsa cendrotaḥ śaunako janamejaya /
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 105.2 agnihotrakuśeṣv eva suṣvāpa janamejaya //
HV, 23, 145.2 prāptāni vidhinā rājñā śrūyante janamejaya //