Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
Mahābhārata
MBh, 1, 60, 55.2 bhāsī bhāsān ajanayad gṛdhrāṃścaiva janādhipa //
MBh, 1, 61, 75.1 tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam /
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 89, 30.1 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam /
MBh, 1, 116, 19.1 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ /
MBh, 1, 162, 13.1 naktaṃdinam athaikasthe sthite tasmiñ janādhipe /
MBh, 1, 194, 21.2 nānyam atra prapaśyāmi kāryopāyaṃ janādhipa //
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
MBh, 1, 213, 12.1 tacchrutvā vāsudevasya tathā cakrur janādhipa /
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 2, 11, 8.1 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa /
MBh, 2, 16, 30.12 gaccha rājan kṛtārtho 'si nivartasva janādhipa /
MBh, 2, 45, 3.1 duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam /
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 82.2 bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ //
MBh, 3, 62, 11.3 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa //
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 70, 13.2 saṃkhyāsyāmi phalānyasya paśyataste janādhipa /
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 188, 41.1 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa /
MBh, 3, 214, 1.3 tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa /
MBh, 3, 217, 14.2 tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa //
MBh, 3, 218, 35.2 skandena saha jātāni sarvāṇyeva janādhipa //
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 228, 3.2 āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 3, 240, 39.2 ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa //
MBh, 3, 240, 44.2 gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ //
MBh, 3, 241, 13.1 gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ /
MBh, 5, 78, 17.1 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 5, 147, 1.3 duryodhanam uvācedaṃ nṛpamadhye janādhipa //
MBh, 6, 4, 25.2 bhavanti viparītāni mumūrṣūṇāṃ janādhipa //
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 6, 8, 6.2 sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa //
MBh, 6, 8, 23.1 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa /
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 9, 7.1 ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa /
MBh, 6, 9, 10.1 uttareṇa tu śṛṅgasya samudrānte janādhipa /
MBh, 6, 9, 14.1 trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa /
MBh, 6, 9, 19.3 dhyānam anvagamad rājā putrān prati janādhipa //
MBh, 6, 10, 31.1 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa /
MBh, 6, 10, 49.1 mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa /
MBh, 6, 12, 13.4 atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa //
MBh, 6, 13, 23.1 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa /
MBh, 6, 13, 25.2 vāgbhir mano'nukūlābhiḥ pūjayanto janādhipa //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, 50, 7.1 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 51, 15.1 saṃnivṛtte tava sute sarva eva janādhipāḥ /
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 6, 112, 62.1 nānāvidhānyanīkāni putrāṇāṃ te janādhipa /
MBh, 7, 1, 5.2 nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ /
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 85, 15.1 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa /
MBh, 7, 87, 74.1 taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa /
MBh, 7, 127, 25.2 evaṃ sambhāṣamāṇānāṃ bahu tat tajjanādhipa /
MBh, 7, 128, 1.2 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa /
MBh, 7, 141, 31.1 tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa /
MBh, 7, 153, 30.1 tau bhinnagātrau prasvedaṃ susruvāte janādhipa /
MBh, 7, 154, 6.2 maṇḍalānyeva cāpāni vyadṛśyanta janādhipa //
MBh, 7, 164, 10.1 śuklābhijanakarmāṇo matimanto janādhipāḥ /
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 8, 7, 34.2 dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa //
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 23, 11.3 tasmiñ jayāśā vipulā mama madrajanādhipa //
MBh, 8, 30, 7.1 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa /
MBh, 8, 40, 8.1 tataḥ punar ameyātmā tava putro janādhipaḥ /
MBh, 8, 40, 38.1 tam āropya rathe rājan daṇḍadhāro janādhipam /
MBh, 8, 42, 48.1 etasminn antare vīraḥ sahadevo janādhipa /
MBh, 8, 51, 57.1 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam /
MBh, 8, 57, 28.2 arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ //
MBh, 9, 2, 34.2 āvantyo nihato yatra trigartaśca janādhipaḥ /
MBh, 9, 3, 8.1 abravīt tatra tejasvī so 'bhisṛtya janādhipam /
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 6, 24.1 tam abravīnmahārāja vāsudevo janādhipam /
MBh, 9, 6, 27.2 yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa //
MBh, 9, 8, 37.1 sā vadhyamānā mahatī senā tava janādhipa /
MBh, 9, 10, 17.2 tathā sarvāṇyanīkāni saṃnipatya janādhipa /
MBh, 9, 12, 40.2 nirantaram ivākāśaṃ saṃbabhūva janādhipa //
MBh, 9, 16, 11.1 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat /
MBh, 9, 22, 80.1 athotthiteṣu bahuṣu kabandheṣu janādhipa /
MBh, 9, 24, 18.1 tatastvāpatatastasya tava putro janādhipa /
MBh, 9, 26, 30.1 tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
MBh, 9, 26, 47.1 bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 29, 10.1 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 9, 30, 68.3 kīrtayanti sma te vīrāstatra tatra janādhipa //
MBh, 9, 31, 7.1 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ /
MBh, 9, 31, 15.1 dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa /
MBh, 9, 31, 21.2 etāvad uktvā vacanaṃ virarāma janādhipaḥ //
MBh, 9, 31, 40.2 dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa //
MBh, 9, 33, 9.1 bhīmaseno 'tha balavān putrastava janādhipa /
MBh, 9, 34, 7.2 āgacchata mahābāhur upaplavyaṃ janādhipa //
MBh, 9, 41, 39.1 evaṃ vasiṣṭhāpavāho loke khyāto janādhipa /
MBh, 9, 43, 5.1 hanta te kathayiṣyāmi śṛṇvānasya janādhipa /
MBh, 9, 44, 11.3 pṛthivī dyaur diśaścaiva pādapāśca janādhipa //
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 10, 8, 135.2 sametāni bahūnyāsan bhūtāni ca janādhipa //
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 12, 12, 6.2 brāhmaṇāḥ śrutisampannāstānnibodha janādhipa //
MBh, 12, 14, 31.2 tad vyarthaṃ samprapaśyāmi mohāt tava janādhipa //
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 16, 3.2 atiduḥkhāt tu vakṣyāmi tannibodha janādhipa //
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 28, 27.2 daridraśca parikliṣṭaḥ śatavarṣo janādhipa //
MBh, 12, 29, 23.1 satyanāmā vasumatī yaṃ prāpyāsījjanādhipa /
MBh, 12, 108, 10.3 vairasaṃdīpanāvetau lobhāmarṣau janādhipa //
MBh, 12, 109, 10.3 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa //
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 200, 36.2 na hyabhūnmaithuno dharmasteṣām api janādhipa //
MBh, 12, 211, 3.1 janako janadevas tu mithilāyāṃ janādhipaḥ /
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 274, 2.1 jvareṇa mohito vṛtraḥ kathitaste janādhipa /
MBh, 12, 283, 9.1 taṃ dharmam asurāstāta nāmṛṣyanta janādhipa /
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 313, 21.2 yathāvedārthatattvena brūhi me tvaṃ janādhipa //
MBh, 13, 40, 1.3 yathā bravīṣi kauravya nārīṃ prati janādhipa //
MBh, 13, 41, 2.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa /
MBh, 13, 46, 5.1 pūjyā lālayitavyāśca striyo nityaṃ janādhipa /
MBh, 13, 47, 53.2 tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa //
MBh, 13, 50, 13.1 jālaṃ ca yojayāmāsur viśeṣeṇa janādhipa /
MBh, 13, 51, 46.1 niṣādāśca divaṃ jagmuste ca matsyā janādhipa /
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 52, 28.2 yathopapannaṃ cāhāraṃ tasmai prādājjanādhipaḥ //
MBh, 13, 56, 2.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa /
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 62, 15.1 pitṝn devān ṛṣīn viprān atithīṃśca janādhipa /
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 91, 3.3 yena saṃkalpitaṃ caiva tanme śṛṇu janādhipa //
MBh, 13, 93, 16.2 upasthitā hyapsarobhir gandharvaiśca janādhipa //
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 100, 2.2 atra te vartayiṣyāmi purāvṛttaṃ janādhipa /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 140, 5.2 idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa //
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
MBh, 13, 154, 6.1 maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa /
MBh, 13, 154, 34.2 anujñātās tayā sarve nyavartanta janādhipāḥ //
MBh, 14, 1, 19.2 na śocitavyaṃ bhavatā paśyāmīha janādhipa //
MBh, 14, 2, 2.1 atīva manasā śokaḥ kriyamāṇo janādhipa /
MBh, 14, 15, 25.2 asmadgamanasaṃyuktaṃ vaco brūhi janādhipam //
MBh, 14, 64, 4.1 sa gṛhītvā sumanaso mantrapūtā janādhipa /
MBh, 14, 69, 14.2 veśmāni samalaṃcakruḥ paurāścāpi janādhipa //
MBh, 14, 70, 5.1 te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam /
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 79, 18.2 tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa //
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 4, 3.1 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam /
MBh, 15, 4, 10.1 etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ /
MBh, 15, 6, 17.2 vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa //
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 18, 12.1 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 26, 4.2 ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
MBh, 18, 2, 54.2 yathoktaṃ dharmaputreṇa sarvam eva janādhipa //
Rāmāyaṇa
Rām, Ay, 6, 20.2 kathayanto mithas tatra praśaśaṃsur janādhipam //
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ār, 41, 38.1 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ /
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Harivaṃśa
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
Liṅgapurāṇa
LiPur, 2, 5, 47.1 pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ /
LiPur, 2, 5, 70.1 tāmaicchat so'pi bhagavannāvāmāha janādhipaḥ /
Matsyapurāṇa
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 92, 17.2 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ /
Bhāratamañjarī
BhāMañj, 1, 221.1 gandharvādhipateraṃśo dhṛtarāṣṭro janādhipaḥ /
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //