Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 61, 75.1 tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam /
MBh, 1, 89, 30.1 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam /
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 2, 45, 3.1 duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam /
MBh, 3, 228, 3.2 āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 5, 78, 17.1 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 8, 40, 38.1 tam āropya rathe rājan daṇḍadhāro janādhipam /
MBh, 8, 51, 57.1 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam /
MBh, 9, 3, 8.1 abravīt tatra tejasvī so 'bhisṛtya janādhipam /
MBh, 9, 6, 24.1 tam abravīnmahārāja vāsudevo janādhipam /
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 14, 15, 25.2 asmadgamanasaṃyuktaṃ vaco brūhi janādhipam //
MBh, 14, 70, 5.1 te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam /
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 4, 3.1 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam /
MBh, 15, 26, 4.2 ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
Rāmāyaṇa
Rām, Ay, 6, 20.2 kathayanto mithas tatra praśaśaṃsur janādhipam //