Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 92, 43.1 ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ /
MBh, 1, 94, 47.3 hṛdi kāmastu me kaścit taṃ nibodha janeśvara //
MBh, 1, 103, 17.8 ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 124, 1.3 dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 129, 5.1 prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 129, 18.32 prajñācakṣur acakṣuṣmān dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 134, 18.8 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ /
MBh, 1, 187, 15.2 vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 192, 24.4 karmaṇā manasā vācā sthirā yadi janeśvara /
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 2, 45, 32.2 sarvaratnānyupādāya pārthivā vai janeśvara //
MBh, 2, 66, 28.1 athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram /
MBh, 2, 72, 2.1 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 3, 227, 18.2 upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara //
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 242, 10.2 āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 258, 10.2 rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara //
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 54, 18.2 asamarthāḥ pare jetum asmān yudhi janeśvara //
MBh, 5, 92, 36.1 uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare /
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 51.1 śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara /
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 5, 122, 59.2 mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram //
MBh, 5, 127, 1.2 kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 129, 29.1 tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 146, 7.1 tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 193, 28.1 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ /
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 45.2 kuntibhojaśca caidyaśca cakṣuṣyāstāṃ janeśvara //
MBh, 6, 47, 20.1 pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ /
MBh, 6, 48, 17.2 prāpayāmāsa bhīṣmāya rathaṃ prati janeśvara //
MBh, 6, 48, 34.1 tato duryodhano rājā bhīṣmam āha janeśvaraḥ /
MBh, 6, 49, 16.2 vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
MBh, 6, 49, 38.1 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara /
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 51, 14.2 pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ //
MBh, 6, 53, 22.2 diśaśca vimalāḥ sarvāḥ saṃbabhūvur janeśvara //
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 61, 18.1 subahūni nṛśaṃsāni putraistava janeśvara /
MBh, 6, 61, 25.3 yad abravīt sutaste 'sau tanme śṛṇu janeśvara //
MBh, 6, 68, 25.2 śarair bahubhir ānarchat pitaraṃ te janeśvara //
MBh, 6, 78, 20.2 cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara //
MBh, 6, 78, 44.2 dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram /
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 83, 1.2 pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ /
MBh, 6, 92, 3.2 tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram //
MBh, 6, 92, 19.1 bhīmasenastu samprekṣya putrāṃstava janeśvara /
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 93, 33.2 avatīrya hayāccāpi bhīṣmaṃ prāpya janeśvaraḥ //
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 99, 40.1 guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ /
MBh, 6, 107, 50.1 cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 114, 107.3 somakāśca sapañcālāḥ prāhṛṣyanta janeśvara //
MBh, 6, 115, 57.1 upadhānaṃ tato dattvā pitustava janeśvara /
MBh, 7, 82, 27.1 sa papāta rathopasthānniramitro janeśvaraḥ /
MBh, 7, 82, 29.1 hāhākāro mahān āsīt trigartānāṃ janeśvara /
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 8, 23, 42.2 abhiprāyas tu me kaścit taṃ nibodha janeśvara //
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 34, 17.1 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara /
MBh, 8, 35, 16.1 hāhākāras tatas tīvraḥ saṃbabhūva janeśvara /
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 45, 24.1 vāryamāṇā mahāsenā putrais tava janeśvara /
MBh, 8, 45, 32.1 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara /
MBh, 8, 45, 32.3 vāhayāśvān naravyāghra bhadreṇaiva janeśvara //
MBh, 8, 50, 43.2 cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara /
MBh, 8, 52, 12.2 smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ //
MBh, 9, 1, 35.2 akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara /
MBh, 9, 1, 37.1 etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 6, 35.2 kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram //
MBh, 9, 18, 15.1 adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 30, 41.3 ta ime nihatāḥ sarve bhrātaro me janeśvara //
MBh, 9, 35, 21.2 yad ūcatur mithaḥ pāpau tannibodha janeśvara //
MBh, 9, 36, 5.1 tatra devāḥ sagandharvā māsi māsi janeśvara /
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 40, 7.1 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram /
MBh, 9, 42, 28.2 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara /
MBh, 9, 62, 71.1 vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram /
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 11, 25, 4.1 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara /
MBh, 12, 18, 3.1 utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram /
MBh, 12, 30, 4.2 atra te kathayiṣyāmi yathā vṛttaṃ janeśvara /
MBh, 12, 100, 8.1 vyajayanta raṇe śatrūn harṣayanto janeśvaram /
MBh, 12, 160, 75.1 tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ /
MBh, 12, 248, 10.1 sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ /
MBh, 12, 249, 22.1 pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ /
MBh, 12, 311, 12.1 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara /
MBh, 12, 327, 14.2 aho gūḍhatamaḥ praśnastvayā pṛṣṭo janeśvara /
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 135, 50.1 aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ /
MBh, 13, 153, 21.1 putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ /
MBh, 14, 1, 5.1 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram /
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 14, 51, 25.2 dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram //
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 15, 6, 5.2 anena vacasā tubhyaṃ duḥkhitasya janeśvara //
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
Rāmāyaṇa
Rām, Bā, 41, 15.1 bhagīratha mahābhāga prītas te 'haṃ janeśvara /
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Harivaṃśa
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
Liṅgapurāṇa
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
Matsyapurāṇa
MPur, 50, 40.2 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ /
Viṣṇupurāṇa
ViPur, 6, 7, 71.1 samastaśaktirūpāṇi tat karoti janeśvara /
Bhāratamañjarī
BhāMañj, 18, 29.2 gandharvarājaṃ sākṣācca dhṛtarāṣṭraṃ janeśvaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 8.2 cintayitvā sunirvāṇaṃ kāryaṃ prati janeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 33.1 sarvatīrthamayaṃ tīrthaṃ śūlabhedaṃ janeśvara /
SkPur (Rkh), Revākhaṇḍa, 118, 11.1 phalānyetāni dharmasya śobhayanti janeśvaram /