Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 9, 107.1 smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca /
BKŚS, 15, 105.2 saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe //
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 18, 633.1 athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe /
BKŚS, 19, 177.2 nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ //
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 321.2 sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe //
BKŚS, 25, 4.1 rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe /
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //