Occurrences

Mahācīnatantra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahācīnatantra
Mahācīnatantra, 7, 4.1 śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe /
Ṛgvedakhilāni
ṚVKh, 4, 2, 9.1 durgeṣu viṣame ghore saṃgrāme ripusaṃkaṭe /
Carakasaṃhitā
Ca, Indr., 5, 30.1 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe /
Mahābhārata
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 11, 6, 2.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe /
MBh, 12, 309, 49.2 anuvrajanti saṃkaṭe vrajantam ekapātinam //
Rāmāyaṇa
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 50.2 saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe //
Bodhicaryāvatāra
BoCA, 10, 26.1 suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 107.1 smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca /
BKŚS, 15, 105.2 saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe //
BKŚS, 18, 633.1 athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe /
BKŚS, 20, 321.2 sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe //
BKŚS, 25, 4.1 rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Saṃvitsiddhi
SaṃSi, 1, 41.1 sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe /
Viṣṇupurāṇa
ViPur, 3, 18, 19.2 rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe //
Śatakatraya
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 7.1 etasmin me mano vidvan khidyate 'jñānasaṃkaṭe /
Bhāratamañjarī
BhāMañj, 5, 222.1 yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe /
BhāMañj, 7, 780.1 mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram /
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 588.2 samprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe //
Garuḍapurāṇa
GarPur, 1, 83, 34.1 tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
Hitopadeśa
Hitop, 1, 74.2 utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
Kathāsaritsāgara
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
Mātṛkābhedatantra
MBhT, 3, 16.2 etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe //
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
Rājanighaṇṭu
RājNigh, 13, 111.1 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
Ānandakanda
ĀK, 1, 2, 254.2 ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe //
ĀK, 1, 2, 255.1 nadīprataraṇe devi coravyāghrādisaṅkaṭe /
Śukasaptati
Śusa, 2, 2.2 pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe //
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śyainikaśāstra
Śyainikaśāstra, 2, 5.2 pratāpajananāyālaṃ saṃkaṭe nānyadā caret //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 37.2 śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 94.2 saṅkaṭe 'bhyupagacchanti vrajantamekagāminam //