Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 97.2 bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ //
RājNigh, Pipp., 118.2 mukhavaiśadyajanano galagaṇḍādidoṣanut //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Kar., 122.2 vicchardijantujananī sūryārādhanasādhanī //
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 75.2 vaktravaiśadyajananī jāḍyadoṣanikṛntanī //
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /