Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 19, 10.2 pāñcajanyasya jananaṃ ratnākaram anuttamam //
MBh, 1, 48, 2.2 viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye //
MBh, 1, 56, 26.14 anekajanano yatra kārttikeyasya saṃbhavaḥ /
MBh, 1, 64, 3.2 manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca /
MBh, 1, 114, 23.2 durhṛdāṃ śokajananaṃ sarvabāndhavanandanam /
MBh, 1, 204, 8.8 prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam /
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 7, 7, 13.1 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 48, 30.2 bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī //
MBh, 7, 71, 9.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 7, 79, 14.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 129, 33.2 bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane //
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 8, 38, 3.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 9, 8, 32.1 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī /
MBh, 9, 13, 17.3 bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī //
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 12, 2, 4.2 saṃgharṣajananastasmāt kanyāgarbho vinirmitaḥ //
MBh, 12, 39, 19.2 suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ //
MBh, 12, 69, 41.1 prakaṇṭhīḥ kārayet samyag ākāśajananīstathā /
MBh, 12, 275, 17.1 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 107, 146.1 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ /
MBh, 13, 133, 34.1 upakrāmati jantūṃśca udvegajananaḥ sadā /
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //