Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Su, Sū., 20, 23.3 gururvidāhajanano raktapittābhivardhanaḥ //
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 128.2 klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam //
Su, Sū., 46, 172.1 vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam /
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Sū., 46, 359.2 prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ //
Su, Sū., 46, 374.1 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit /
Su, Sū., 46, 400.2 pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ //
Su, Sū., 46, 404.2 vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ //
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Cik., 24, 30.2 dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ //
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Su, Utt., 18, 40.2 hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam //
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 24, 17.1 kālena rogajananā jāyante duṣṭapīnasāḥ /