Occurrences

Suśrutasaṃhitā
Mṛgendraṭīkā
Rājanighaṇṭu
Āyurvedadīpikā

Suśrutasaṃhitā
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 3.0 nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo vā tamanukarotīti nimittārthānukāriṇī //