Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Nid., 8, 8.2 garbhāśayastho yo garbho jananāya prapadyate //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 1, 118.1 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /