Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Atharvaveda (Śaunaka)
AVŚ, 6, 109, 2.1 pippalyaḥ sam avadantāyatīr jananād adhi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 1, 11, 18.1 jananamaraṇayoḥ saṃnipāte samāno daśarātraḥ //
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
BaudhDhS, 1, 21, 22.1 mānase 'pi jananamaraṇayor anadhyāyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.5 jananamārake mṛtyujātiprāye ca kālyatāṃ svāheti //
Gautamadharmasūtra
GautDhS, 2, 5, 14.1 janane 'pyevam //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 2.0 jananāt prabhṛtītyeke //
Kauśikasūtra
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 14, 5, 27.1 janane maraṇe caiva daśarātro vidhīyate /
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 6.1 bhasad ity uparijananam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 11.1 ā dantajananād ity eke //
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
Vārāhagṛhyasūtra
VārGS, 16, 3.0 janad ity uparijananam //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 7.1 vīrajananam ity eke //
Arthaśāstra
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 10, 55.1 śaṅkājananaṃ nirbhartsanaṃ ca bhedaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Buddhacarita
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 84.2 jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā //
Carakasaṃhitā
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Mahābhārata
MBh, 1, 90, 6.3 procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham //
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 8, 27, 65.2 bhīrūṇāṃ trāsajananau śalya harṣakarau mama //
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 59, 50.1 dūṣaṇena ca nāgānām āśaṅkājananena ca /
MBh, 12, 165, 7.1 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ /
MBh, 12, 192, 66.1 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca /
MBh, 12, 258, 30.1 kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā /
Manusmṛti
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
Rāmāyaṇa
Rām, Bā, 20, 18.2 apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit //
Saundarānanda
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 3, 28.1 bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
Amarakośa
AKośa, 1, 156.2 janurjananajanmāni janirutpattirudbhavaḥ //
AKośa, 2, 404.2 saṃtatirgotrajananakulānyabhijanānvayau //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
Kāmasūtra
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
Kūrmapurāṇa
KūPur, 2, 11, 14.2 akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
KūPur, 2, 23, 13.1 ā dantajananāt sadya ā caulād ekarātrakam /
KūPur, 2, 23, 16.1 athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
Liṅgapurāṇa
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 2, 21, 68.1 arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ /
Matsyapurāṇa
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 154, 353.2 prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā //
Nāṭyaśāstra
NāṭŚ, 1, 110.1 klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Nid., 8, 8.2 garbhāśayastho yo garbho jananāya prapadyate //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 1, 118.1 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
SāṃKār, 1, 18.1 jananamaraṇakaraṇānāṃ pratiniyamād ayugapat pravṛtteśca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.22 anyonyajananā yathā mṛtpiṇḍo ghaṭaṃ janayati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.32 anyonyajananavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.34 jananaṃ ca pariṇāmaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 25.1, 1.0 niṣkriyāṇām abhighātādīnāṃ karma samavetaṃ na bhavati svāśraye karmajananāt //
Viṣṇupurāṇa
ViPur, 4, 5, 22.1 jananājjanakasaṃjñāṃ cāvāpa //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
Viṣṇusmṛti
ViSmṛ, 8, 26.1 jananamaraṇāntare kṛtasukṛtahāniś ca //
ViSmṛ, 22, 1.1 brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 39.1 śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet //
Bhāratamañjarī
BhāMañj, 1, 273.2 bhāryā sarvāsvavasthāsu viśrāntijananaṃ nṛṇām //
Garuḍapurāṇa
GarPur, 1, 50, 84.2 ā dantajananāt sadya ā cūḍādekarātrakam //
Kathāsaritsāgara
KSS, 1, 1, 5.1 naravāhanadattasya jananaṃ ca tataḥ param /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 20.1 tadvyaktirjananaṃ nāma tatkārakasamāśrayāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 2.0 garbhāvakrāntiḥ prītijananaṃ ceti //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 118.2 jananād daśarātre vyuṣṭe saṃvatsare vā nāmakaraṇam //
Rasaprakāśasudhākara
RPSudh, 1, 1.2 jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //
Rasaratnasamuccaya
RRS, 8, 87.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RRS, 8, 95.2 svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 4, 111.2 svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
Skandapurāṇa
SkPur, 9, 32.2 jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 3, 26.0 evaṃ visarga eva viśvajanane bhagavataḥ śaktiḥ //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 16, 163.1 tadā saptatidhā jñeyā jananādivivarjitā /
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 16, 247.1 ekākiśoddhṛnyāse ca jananādivivarjane /
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
Ānandakanda
ĀK, 1, 17, 56.1 agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam /
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 1, 25, 111.1 svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 26.0 bījasya śālyādeḥ abhisaṃskāro 'ṅkurajananaśaktiḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 15.2, 2.0 viparītaṃ rogajananalakṣaṇārthakāri //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
Śyainikaśāstra
Śyainikaśāstra, 2, 5.2 pratāpajananāyālaṃ saṃkaṭe nānyadā caret //
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Haribhaktivilāsa
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 2.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 3, 20.1 saṃparkād duṣyate vipro janane maraṇe tathā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 38.3 cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ /
Tarkasaṃgraha, 1, 38.4 ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt /