Occurrences

Aitareyabrāhmaṇa
Mānavagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Nāḍīparīkṣā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
Mānavagṛhyasūtra
MānGS, 1, 14, 18.1 jananīty upajananam //
Buddhacarita
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
Lalitavistara
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 3, 31.7 sā pratirūpā bodhisattvasya jananī /
LalVis, 3, 43.2 māyāya devīya samā kuto 'ntarī pratirūpa sā vai jananī maharṣeḥ //
LalVis, 3, 44.2 pitā ca śuddhodanu tatra tatra pratirūpa tasmājjananī guṇānvitā //
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
LalVis, 3, 51.2 varṇanti māyāṃ jananīṃ guṇānvitāṃ pratirūpa sā śākyakulanandanasya //
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 57, 90.2 aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ /
MBh, 1, 64, 20.2 sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām //
MBh, 1, 68, 73.1 menakā niranukrośā bandhakī jananī tava /
MBh, 1, 92, 52.1 tasmāt tajjananīhetor mānuṣatvam upāgatā /
MBh, 1, 119, 38.89 tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca /
MBh, 1, 136, 18.1 skandham āropya jananīṃ yamāvaṅkena vīryavān /
MBh, 1, 136, 19.8 jananyā saha kauravya māpayānān nadījalam /
MBh, 1, 137, 16.63 jananī garuḍeneva kumārāste samuddhṛtāḥ /
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 145, 33.1 kulīnāṃ śīlasampannām apatyajananīṃ mama /
MBh, 1, 152, 7.6 aśito 'smyadya janani tṛptir me daśavārṣikī //
MBh, 1, 155, 47.2 na vai mad anyāṃ jananīṃ jānīyātām imāviti //
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 2, 40, 6.2 putrasnehābhisaṃtaptā jananī vākyam abravīt //
MBh, 3, 1, 33.1 bhīṣmaḥ pitāmaho rājā viduro jananī ca me /
MBh, 3, 70, 31.1 indrasenasya jananī kupitā māśapat purā /
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 215, 4.2 upagamya śanaiḥ skandam āhāhaṃ jananī tava //
MBh, 3, 224, 13.1 bheje sarvātmanā caiva pradyumnajananī tathā /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 119, 26.1 tataste pārthivāḥ sarve śirasā jananīṃ tadā /
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 7, 67, 44.2 parṇāśā jananī yasya śītatoyā mahānadī //
MBh, 8, 63, 82.2 adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi /
MBh, 12, 18, 12.2 aputrā jananī te 'dya kausalyā cāpatistvayā //
MBh, 12, 112, 55.1 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ /
MBh, 12, 186, 12.1 amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
MBh, 12, 258, 26.1 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ /
MBh, 12, 258, 30.1 kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā /
MBh, 12, 290, 43.1 jananīṣu ca vartante ye na samyag yudhiṣṭhira /
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 13, 4, 25.2 jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā //
MBh, 13, 14, 80.1 tato 'ham abruvaṃ bālyājjananīm ātmanastadā /
MBh, 13, 14, 85.1 jananyāstad vacaḥ śrutvā tadāprabhṛti śatruhan /
MBh, 13, 18, 40.1 śrutvā jananyā vacanaṃ nirāśo gurudarśane /
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 61, 11.2 pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā //
MBh, 14, 81, 19.1 jananī ca kimarthaṃ te raṇabhūmim upāgatā /
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 24, 20.2 yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā //
MBh, 15, 26, 19.1 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ /
MBh, 15, 29, 5.1 anusmaranto jananīṃ tataste kurunandanāḥ /
MBh, 15, 29, 12.2 kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām //
MBh, 15, 33, 11.2 api me jananī ceyaṃ śuśrūṣur vigataklamā /
MBh, 15, 38, 6.1 dharmasya jananī bhadre bhavitrī tvaṃ varānane /
MBh, 15, 44, 48.2 jananyā samupāghrātāḥ pariṣvaktāśca te nṛpam /
MBh, 15, 45, 31.1 gāndhārī ca mahābhāgā jananī ca pṛthā tava /
MBh, 15, 45, 34.2 gāndhārī ca pṛthā caiva jananyau te narādhipa //
MBh, 15, 45, 38.2 prāptavān agnisaṃyogaṃ gāndhārī jananī ca te //
MBh, 15, 46, 10.1 yudhiṣṭhirasya jananī bhīmasya vijayasya ca /
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
Manusmṛti
ManuS, 9, 188.1 jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ /
Rāmāyaṇa
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 18, 20.1 śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
Rām, Ay, 18, 25.1 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ /
Rām, Ay, 18, 29.1 jāmadagnyena rāmeṇa reṇukā jananī svayam /
Rām, Ay, 18, 32.1 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 34, 32.1 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ /
Rām, Ay, 35, 2.2 rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat //
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 47, 19.2 jananyā mama saumitre tad apy etad upasthitam //
Rām, Ay, 58, 31.2 śvo mayā saha gantāsi jananyā ca samedhitaḥ //
Rām, Ay, 64, 8.1 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā /
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 66, 20.2 jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ //
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 82, 2.1 abravīj jananīḥ sarvā iha tena mahātmanā /
Rām, Ay, 96, 24.1 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ /
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ār, 15, 34.2 parivādaṃ jananyās tam asahan rāghavo 'bravīt //
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 37, 2.2 vīro jananyā mama ca rājño daśarathasya ca //
Rām, Su, 43, 5.1 jananyastāstatasteṣāṃ viditvā kiṃkarān hatān /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 38, 20.2 nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm //
Rām, Utt, 17, 13.1 tato me jananī dīnā taccharīraṃ pitur mama /
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 64, 6.2 ahaṃ ca jananī caiva tava śokena putraka //
Śira'upaniṣad
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
Amarakośa
AKośa, 2, 293.1 janayitrī prasūrmātā jananī bhaginī svasā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 56.2 citāndhakārasaṃbādhe jananyāṃ ca praveśanam //
AHS, Utt., 33, 36.2 vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 18, 149.2 daridravāṭake tāta jananī tava tiṣṭhati //
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 175.1 ity avasthitanirbandhaḥ praṇamya jananīm aham /
BKŚS, 18, 425.1 adhunā jananījāyāprajāgurujanādibhiḥ /
BKŚS, 18, 592.1 kadā paśyāmi jananīm iti cākulatāṃ tyaja /
BKŚS, 18, 609.2 satkṛtyājñāpayat putra jananī dṛśyatām iti //
BKŚS, 18, 642.2 jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ //
BKŚS, 20, 150.2 na stanyam api yāvante jananīr api bālakāḥ //
BKŚS, 22, 180.2 niṣkāraṇajanany eṣā gopāyiṣyati mām iti //
BKŚS, 25, 109.2 yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam //
Daśakumāracarita
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 245.1 sā sadya eva rājñā saha jananyā samāhūyata //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 89.1 jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Harivaṃśa
HV, 2, 8.2 utpannā vāci dharmeṇa dhruvasya jananī śubhā //
HV, 8, 20.1 taṃ śaśāpa tataḥ krodhāt savarṇā jananī tadā /
HV, 8, 24.1 śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
HV, 13, 47.2 brahmadattasya jananī mahiṣī tv aṇuhasya yā //
HV, 13, 55.3 rājarṣer jananī tāta dilīpasya mahātmanaḥ //
HV, 13, 60.2 yayāter jananī brahman mahiṣī nahuṣasya ca //
HV, 13, 63.3 purukutsasya yā patnī trasaddasyor janany api //
HV, 15, 39.1 adya tvaṃ jananīṃ bhīṣma gandhakālīṃ yaśasvinīṃ /
HV, 23, 103.2 tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Kirātārjunīya
Kir, 11, 77.1 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me /
Kumārasaṃbhava
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Kāmasūtra
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
KāSū, 6, 2, 5.14 tadabhigamane ca jananyā saha nityo vivādaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
Kūrmapurāṇa
KūPur, 1, 11, 93.2 akāryā kāryajananī nityaṃ prasavadharmiṇī //
KūPur, 1, 11, 99.2 brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā //
KūPur, 1, 11, 187.1 lakṣmyādiśaktijananī śakticakrapravartikā /
KūPur, 1, 11, 187.2 triśaktijananī janyā ṣaḍūrmiparivarjitā //
KūPur, 1, 23, 56.1 tatastaṃ jananī putraṃ bālye vayasi śobhanam /
Liṅgapurāṇa
LiPur, 1, 63, 87.1 jananī brahmadattasya patnī sā tvanuhasya ca /
LiPur, 1, 82, 23.1 saṃstutā jananī teṣāṃ sarvopadravanāśinī /
LiPur, 2, 5, 6.2 aṃbarīṣasya jananī nityaṃ śaucasamanvitā //
Matsyapurāṇa
MPur, 4, 24.3 jananī yā manordevī śatarūpā śatendriyā //
MPur, 13, 11.2 dakṣeṇa lokajananī sūta vistarato vada //
MPur, 15, 10.1 jananī brahmadattasya yogasiddhā ca gauḥ smṛtā /
MPur, 15, 19.1 jananyatha dilīpasya bhagīrathapitāmahī /
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 49, 8.2 gaurī kanyā tṛtīyā ca māndhāturjananī śubhā //
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
MPur, 171, 60.1 siṃhikā grahamātā vai gandharvajananī muniḥ /
Suśrutasaṃhitā
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Cik., 15, 10.2 dāryamāṇo hi jananīmātmānaṃ caiva ghātayet //
Su, Cik., 15, 15.2 sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā //
Viṣṇupurāṇa
ViPur, 1, 9, 115.2 namasye sarvalokānāṃ jananīm abjasaṃbhavām /
ViPur, 1, 12, 99.1 dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā /
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 5, 27, 22.2 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
Yājñavalkyasmṛti
YāSmṛ, 1, 63.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
YāSmṛ, 1, 290.1 vināyakasya jananīm upatiṣṭhet tato 'mbikām /
Śatakatraya
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 6.1 ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī /
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 3, 28, 23.1 jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ /
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 8, 40.2 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
BhāgPur, 4, 12, 32.1 sa ca svarlokamārokṣyansunītiṃ jananīṃ dhruvaḥ /
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
Bhāratamañjarī
BhāMañj, 1, 215.2 sa gacchanprāha jananīṃ smartavyo 'haṃ vipatsviti //
BhāMañj, 1, 395.2 jananī tatra kāruṇyāttvaṃ no bhavitumarhasi //
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 753.2 ādāya jananīṃ skandhe dorbhyāṃ pārthayudhiṣṭhirau //
BhāMañj, 1, 775.2 vinidrānsahasā bhrātṝnkaromi jananīṃ tathā //
BhāMañj, 1, 817.2 mama dauhitrajananīṃ kathaṃ tyaktumahaṃ kṣamaḥ //
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 1118.2 jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti //
BhāMañj, 1, 1367.2 tatputramaśvasenākhyaṃ jananī nāgavallabhā //
BhāMañj, 13, 207.2 gāndhārīṃ svāṃ ca jananīṃ praṇamya racitāñjaliḥ //
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 1353.2 sakṛdāsvādya gokṣīraṃ yācitā jananī mayā //
BhāMañj, 13, 1355.1 athābravīnmāṃ jananī vane putra payaḥ kutaḥ /
BhāMañj, 13, 1793.1 kā nāma jananī pāpā madvidhānyā bhaviṣyati /
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
BhāMañj, 14, 127.2 jāte nirjīvite śokānmumoha jananījanaḥ //
BhāMañj, 14, 178.1 jananyā saha bhūpāle samprāpte babhruvāhane /
BhāMañj, 15, 39.1 te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 38.1 āmaghnī śataparvā ca viprāṅgī jananī janā /
Garuḍapurāṇa
GarPur, 1, 40, 9.7 oṃ hāṃ jananyai namaḥ /
GarPur, 1, 95, 13.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
GarPur, 1, 114, 11.1 jananī yāni kurute rahasyaṃ madanāturā /
Hitopadeśa
Hitop, 1, 33.2 taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam //
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 2, 43.2 asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā //
KSS, 1, 4, 18.2 varṣācāryanideśena kauśāmbyā jananīṃ mama //
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
KSS, 1, 6, 21.1 kṣīṇaśāpāstataste ca jananīmātulā mama /
KSS, 2, 1, 78.2 kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat //
KSS, 2, 4, 138.2 niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ //
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 4, 187.1 sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām /
KSS, 4, 1, 64.1 tadbhītyā tasya tanayo jananyā nijayā niśi /
KSS, 4, 2, 178.2 nivartayantaṃ jananīṃ hā putreti virāviṇīm //
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
KSS, 6, 1, 82.1 tato mayyatibālāyāṃ deva sā jananī mama /
Mātṛkābhedatantra
MBhT, 7, 17.1 bhavabandhanapārasya tāriṇī jananī parā /
Rājanighaṇṭu
RājNigh, Guḍ, 125.1 jantukā jantukārī ca jananī cakravartinī /
RājNigh, Pipp., 129.1 kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
RājNigh, Pipp., 191.1 bhaṇḍī citralatā citrā citrāṅgī jananī ca sā /
RājNigh, Pipp., 206.2 jananī jantukārī ca saṃdharṣā cakramardinī //
RājNigh, 12, 93.2 mātā bhūtajaṭā caiva jananī ca jaṭāvatī /
Tantrasāra
TantraS, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ /
Tantrāloka
TĀ, 1, 1.1 vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.4 trailokyajananī nityā sā kathaṃ śavavāhanā //
Ānandakanda
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
ĀK, 1, 23, 261.2 trailokyajananī yā sā oṣadhī aṅganāyikā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
Śukasaptati
Śusa, 5, 2.18 taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam //
Śusa, 7, 4.2 svayamarjayati svayaṃ bhuṅkte viralā jananī janayati //
Śusa, 23, 41.16 rāmastāmuvāca bhadre iyaṃ mama jananī /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 127.1 parpaṭī rañjanī kṛṣṇā jatukā jananī janī /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 66.1 gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 57.1 iyamaikāhikādīnāṃ vyādhīnāṃ jananī matā /
Rasārṇavakalpa
RAK, 1, 97.1 trailokyajananī yā sā auṣadhirajanāyikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.2 trailokyonmādajananī rūpeṇa 'pratimā tadā //
SkPur (Rkh), Revākhaṇḍa, 53, 37.1 jananī me pitā vṛddho bhrātaraśca tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 26.2 yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā /
SkPur (Rkh), Revākhaṇḍa, 131, 23.2 yathā tvaṃ jananī devi pannagānāṃ matā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 186, 29.2 ā brahmastambajananī pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 218, 32.1 etacchrutvā sa vacanaṃ jananīm abhivādya tām /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 125.2 jananyānandajanako jananyāmukhaviśvadṛk //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //