Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Amarakośa
Prasannapadā
Garuḍapurāṇa
Mṛgendratantra
Rājanighaṇṭu
Śivasūtravārtika
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Nāḍīparīkṣā

Atharvaprāyaścittāni
AVPr, 5, 1, 12.1 āyāhi tapasā janiṣv agne pāvako arciṣā /
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 7, 49, 2.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
AVŚ, 12, 2, 31.2 anaśravo anamīvāḥ suratnā ārohantu janayo yonim agre //
AVŚ, 13, 1, 4.1 ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham /
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 14.1 somāya janivide svāhā //
BaudhGS, 1, 4, 15.1 gandharvāya janivide svāhā //
BaudhGS, 1, 4, 16.1 agnaye janivide svāhā //
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 43.2 ahaṃ prajā ajanayan pitṝṇāmahaṃ janibhyo aparīṣu putrān iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
Kāṭhakasaṃhitā
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.9 ahaṃ prajā ajanayaṃ pṛthivyā ahaṃ janibhyo aparīṣu putrān /
Taittirīyasaṃhitā
TS, 5, 1, 7, 26.1 janayas tveti āha //
TS, 5, 1, 7, 27.1 devānāṃ vai patnīr janayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
Āpastambagṛhyasūtra
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 8.1 janayas tvāchinnapatrā devīḥ /
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 8, 2, 3.4 tasmai namantāṃ janaya ity āpo vai janayaḥ /
ŚBM, 6, 8, 2, 3.4 tasmai namantāṃ janaya ity āpo vai janayaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 16, 7.0 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
Ṛgveda
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 186, 7.2 tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta //
ṚV, 2, 36, 3.2 athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ //
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 5, 46, 8.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
ṚV, 5, 61, 3.2 putrakṛthe na janayaḥ //
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
ṚV, 10, 183, 3.2 aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān //
Ṛgvedakhilāni
ṚVKh, 1, 2, 3.2 yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 30.0 janikartuḥ prakṛtiḥ //
Aṣṭādhyāyī, 2, 4, 80.0 mantre ghasahvaranaśavṛdahādvṛckṛgamijanibhyo leḥ //
Aṣṭādhyāyī, 3, 2, 97.0 saptamyāṃ janer ḍaḥ //
Aṣṭādhyāyī, 3, 4, 16.0 bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyas tosun //
Aṣṭādhyāyī, 4, 4, 82.0 sañjñāyāṃ janyāḥ //
Aṣṭādhyāyī, 7, 3, 35.0 janivadhyoś ca //
Amarakośa
AKośa, 1, 156.2 janurjananajanmāni janirutpattirudbhavaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Prasannapadā zu MMadhKār, 1, 3.2, 22.0 tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ //
Garuḍapurāṇa
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 107, 22.1 mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 9.2 punnāmno narakāt trātrī bhavet kva janiraurasī //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 77.2 alijaṅghaś ca bhaṣakaḥ gokarṇe janim āpatuḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.2 pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca //