Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Prasannapadā
Garuḍapurāṇa
Mṛgendratantra
Rājanighaṇṭu
Śivasūtravārtika
Nāḍīparīkṣā

Atharvaveda (Śaunaka)
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 14.1 somāya janivide svāhā //
BaudhGS, 1, 4, 15.1 gandharvāya janivide svāhā //
BaudhGS, 1, 4, 16.1 agnaye janivide svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
Āpastambagṛhyasūtra
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 16, 7.0 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
Ṛgveda
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 30.0 janikartuḥ prakṛtiḥ //
Aṣṭādhyāyī, 7, 3, 35.0 janivadhyoś ca //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Prasannapadā zu MMadhKār, 1, 3.2, 22.0 tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ //
Garuḍapurāṇa
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.2 pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca //