Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
Atharvaveda (Paippalāda)
AVP, 1, 32, 1.2 tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 3.1 yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 1.2 tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram /
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 6, 120, 2.1 bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 16, 5, 1.1 vidma te svapna janitraṃ grāhyāḥ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 2.1 vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 3.1 vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 4.1 vidma te svapna janitraṃ nirbhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 5.1 vidma te svapna janitraṃ parābhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 12.1 agner janitram asīty adhimanthanaśakalaṃ nidadhāti /
Jaiminīyabrāhmaṇa
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 150, 8.0 taj janitram iti rathantarasāmnaḥ //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 314, 20.0 parjanyo bhūtvā prajānāṃ janitram abhavat //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 28.0 agner janitram iti śakalam ādāya vedyāṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 1.1 agner janitram asi /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 8, 5, 11.0 janitraṃ spṛtam //
MS, 3, 11, 5, 33.0 reto na rūpam amṛtaṃ janitram //
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.8 agner janitram asi /
TS, 5, 3, 4, 12.1 janitraṃ spṛtaṃ saptadaśa stoma ity āha //
TS, 5, 3, 4, 13.1 annaṃ vai janitram //
TS, 6, 3, 5, 2.8 agner janitram asīty āha /
TS, 6, 3, 5, 2.9 agner hy etajjanitram /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 2.1 agner janitram asi /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 12.1 agner janitram asīty adhimanthanaṃ śakalaṃ nidadhāti /
Ṛgveda
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 7, 34, 2.1 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ //
ṚV, 7, 56, 2.1 nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
Mahābhārata
MBh, 5, 69, 6.2 śukrasya dhātāram ajaṃ janitraṃ paraṃ parebhyaḥ śaraṇaṃ prapadye //
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /