Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Aitareyopaniṣad
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
Atharvaveda (Paippalāda)
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 12, 19, 9.2 sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 2, 28, 2.2 tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti //
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 6, 12, 1.1 pari dyām iva sūryo 'hīnāṃ janimāgamam /
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
Kauśikasūtra
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
Ṛgveda
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 4, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 17, 2.1 tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ /
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 27, 1.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 6, 15, 13.1 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
ṚV, 6, 18, 7.1 sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre /
ṚV, 6, 63, 5.2 pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām //
ṚV, 7, 2, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 7, 62, 1.1 ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām /
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 8, 46, 12.1 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /