Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 14, 2, 33.2 jāmim iccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.4 anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi iti //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
Ṛgveda
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 5, 29, 14.1 etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 10, 85, 21.2 anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi //
ṚV, 10, 92, 15.1 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram /