Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 12, 6.2 jalabudbudavatsarve karmayogena jantavaḥ //
BhāMañj, 13, 111.1 dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam /
BhāMañj, 13, 123.2 śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam //
BhāMañj, 13, 226.2 jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ //
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 736.1 duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam /
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
BhāMañj, 13, 780.2 dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte //
BhāMañj, 13, 832.1 vicitramāyayā viṣṇormohitāḥ kila jantavaḥ /
BhāMañj, 13, 835.2 jantavaḥ saṃtatimayāḥ klinnacarmalavā iva //
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
BhāMañj, 13, 943.1 tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu /
BhāMañj, 13, 1060.2 krodho mṛtyuḥ kujantūnāṃ svasukhādyadi nirgataḥ //
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
BhāMañj, 13, 1111.2 kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
BhāMañj, 14, 59.1 dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ /