Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 66, 12.7 sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu /
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 3, 146, 77.1 manuṣyā buddhisampannā dayāṃ kurvanti jantuṣu /
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 4, 1, 1.11 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu /
MBh, 9, 49, 2.2 karmaṇā manasā vācā samaḥ sarveṣu jantuṣu //
MBh, 12, 59, 110.1 priyāpriye parityajya samaḥ sarveṣu jantuṣu /
MBh, 12, 203, 37.2 jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu //
MBh, 12, 261, 43.2 indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu //
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 13, 1, 45.2 bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu //
MBh, 13, 16, 33.2 ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu //
MBh, 13, 116, 13.1 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu /
MBh, 13, 132, 9.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
Kūrmapurāṇa
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
Matsyapurāṇa
MPur, 11, 16.2 anivāryā bhavasyāpi kā kathānyeṣu jantuṣu //
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
Suśrutasaṃhitā
Su, Cik., 26, 37.2 yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu //
Viṣṇupurāṇa
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 2, 13, 66.2 avidyāsaṃcitaṃ karma taccāśeṣeṣu jantuṣu //
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 14, 3.1 etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
Bhāratamañjarī
BhāMañj, 13, 943.1 tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.2 tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu //
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 133, 12.2 tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 159, 30.2 tato janma tato mṛtyuḥ sarvajantuṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 192, 70.1 tanmayānyavibhaktāni yadā sarveṣu jantuṣu /