Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇusmṛti
Rājanighaṇṭu
Sūryaśatakaṭīkā
Āryāsaptaśatī

Vasiṣṭhadharmasūtra
VasDhS, 28, 15.2 etāni japtāni punanti jantūñ jātismaratvaṃ labhate yadīcchet //
Mahābhārata
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 41.2 tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn //
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane /
MBh, 13, 133, 34.1 upakrāmati jantūṃśca udvegajananaḥ sadā /
Manusmṛti
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
Sūryaśataka
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇusmṛti
ViSmṛ, 56, 27.2 etāni gītāni punanti jantūn jātismaratvaṃ labhate yadīcchet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Āryāsaptaśatī
Āsapt, 2, 654.1 santāpamohakampān saṃpādayituṃ nihantum api jantūn /