Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
ĀVDīp zu Ca, Śār., 1, 69.2, 4.0 tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //