Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 43.1 pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
KūPur, 1, 7, 29.1 taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ /
KūPur, 1, 8, 8.2 yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ //
KūPur, 1, 9, 3.2 putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 10, 36.2 anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ //
KūPur, 1, 11, 90.2 janmamṛtyujarātītā sarvaśaktisamanvitā //
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 11, 129.2 jagadyonirjaganmātā janmamṛtyujarātigā //
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 239.2 tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 306.2 anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye //
KūPur, 1, 12, 10.1 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 29, 30.1 janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam /
KūPur, 1, 29, 40.1 janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
KūPur, 1, 29, 48.2 praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 1, 29, 53.2 prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 55.1 yatra yogastathā jñānaṃ muktirekena janmanā /
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 31, 21.2 pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ /
KūPur, 1, 34, 9.1 adya me saphalaṃ janma adya me tāritaṃ kulam /
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 1, 34, 34.2 yāvanna smarate janma tāvat svarge mahīyate //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
KūPur, 2, 2, 36.1 yadā janmajarāduḥkhavyādhīnām ekabheṣajam /
KūPur, 2, 3, 14.1 tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 11, 93.2 ekena janmanā teṣāṃ dadāmi paramaiśvaram //
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 14, 28.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
KūPur, 2, 20, 24.2 putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam //
KūPur, 2, 23, 62.2 samānodakabhāvastu janmanāmnoravedane //
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 36, 53.2 prāṇāniha narastyaktvā na bhūyo janma vindati //
KūPur, 2, 37, 158.2 jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu //
KūPur, 2, 39, 19.2 maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam //
KūPur, 2, 39, 28.2 ā janmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati //
KūPur, 2, 39, 70.2 ā janmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati /
KūPur, 2, 40, 34.2 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam //
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
KūPur, 2, 42, 19.2 gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam //