Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 42.2 tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani //
ManuS, 2, 150.1 brāhmasya janmanaḥ kartā svadharmasya ca śāsitā /
ManuS, 2, 155.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ManuS, 2, 208.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
ManuS, 5, 38.2 vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //
ManuS, 5, 38.2 vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //
ManuS, 5, 60.2 samānodakabhāvas tu janmanāmnor avedane //
ManuS, 5, 71.2 janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 77.1 nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca /
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 124.2 na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //
ManuS, 9, 125.1 janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam /
ManuS, 9, 125.2 yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā //
ManuS, 10, 13.2 kṣattṛvaidehakau tadvat prātilomye 'pi janmani //
ManuS, 10, 42.2 utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ //
ManuS, 10, 68.2 vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ //
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
ManuS, 12, 78.1 asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam /
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 124.2 janmavṛddhikṣayair nityaṃ saṃsārayati cakravat //