Occurrences

Mahābhārata
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 16, 28.1 so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā /
MBh, 13, 17, 156.2 āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ //
Kirātārjunīya
Kir, 5, 34.1 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 11.1 apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 9.2 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ //
BhāgPur, 3, 19, 29.2 punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ //
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
Bhāratamañjarī
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
BhāMañj, 6, 101.2 pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate /
Garuḍapurāṇa
GarPur, 1, 100, 15.1 dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ /
Haribhaktivilāsa
HBhVil, 5, 355.2 bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 77, 4.1 daśabhir janmabhir jātaṃ śatena tu purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 200, 19.1 daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam /