Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Bhāgavatapurāṇa
Rasārṇava
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 22.2 paśyan janmāni sūrya //
Ṛgveda
ṚV, 1, 50, 7.2 paśyañ janmāni sūrya //
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 35.2 evaṃ ca janmāni karmāṇi hy akartur ajanasya ca //
BhāgPur, 11, 2, 39.1 śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke /
Rasārṇava
RArṇ, 1, 50.3 rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //
RArṇ, 1, 50.3 rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //
RArṇ, 1, 51.1 kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /
RArṇ, 1, 51.2 gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //
Haribhaktivilāsa
HBhVil, 4, 35.2 saptajanmāni vaidhavyaṃ na prāpnoti kadācana //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
ParDhSmṛti, 12, 38.1 gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /
ParDhSmṛti, 12, 38.1 gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 63.2 janmāni ca śatānyaṣṭau kliśyate bhrūṇahatyayā //
SkPur (Rkh), Revākhaṇḍa, 20, 65.2 varāho daśa janmāni tadante jāyate kṛmiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 38.1 na teṣāṃ santaticchedo daśa janmāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 108, 22.1 saptajanmāni dāmpatyaviyogo na bhavet kvacit //
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 164, 8.2 saptajanmāni rājendra sāṃvauraparisevanāt //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 110.2 sāvitrīva ca saundarye janmāni daśa pañca ca //
SkPur (Rkh), Revākhaṇḍa, 208, 9.2 mṛtānāṃ sapta janmāni phalamakṣayamaśnute //