Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Ṛgveda
Amarakośa
Daśakumāracarita
Trikāṇḍaśeṣa

Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
AB, 8, 26, 11.0 pratijanyāny uta yā sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati //
Gautamadharmasūtra
GautDhS, 3, 4, 3.1 lakṣyaṃ vā syāt janye śastrabhṛtām //
Ṛgveda
ṚV, 2, 6, 7.2 dūto janyeva mitryaḥ //
Amarakośa
AKośa, 2, 570.1 yuddhamāyodhanaṃ janyaṃ praghanaṃ pravidāraṇam /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 3, 8.1 tasmineva ca samaye mālavena magadharājasya mahajjanyamajani //
Trikāṇḍaśeṣa
TriKŚ, 2, 20.2 puṃsi haṭṭakrayārohau janyaṃ grāmamukhaṃ ca tat //