Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 31.1 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam /
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 62, 21.1 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 75, 14.1 japayajñasahasrebhyo dhyānayajño viśiṣyate /
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 103.1 ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān /
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 85, 108.2 dīpasya gorjalasyāpi japakarma praśasyate //
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 115.1 kaniṣṭhā rakṣaṇīyā sā japakarmaṇi śobhane /
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 118.1 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni vā //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 86, 1.2 japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
LiPur, 2, 33, 8.2 pūrvavajjapahomādyaṃ tulābhāravadācaret //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 55, 9.1 dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ /