Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Gaṇakārikā
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
Aitareyabrāhmaṇa
AB, 2, 38, 1.0 hotṛjapaṃ japati retas tat siñcati //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
Atharvaprāyaścittāni
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
AVPr, 6, 9, 20.0 puroḍāśeṣu japair eva kuryāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 3, 10, 9.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
BaudhDhS, 4, 5, 31.1 gāyatryāṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
Gautamadharmasūtra
GautDhS, 1, 6, 13.1 rājñaś cājapaḥ preṣyaḥ //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 3, 1, 11.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
Gopathabrāhmaṇa
GB, 1, 3, 9, 15.0 yaj japaṃ japitvābhihiṅkṛṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 11, 4.0 stotraṃ pratigṛhya pavamānajapaṃ japati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 11.0 atha yaj japenottareḍāṃ prāśnāti //
KauṣB, 3, 9, 12.0 brahma vai japaḥ //
KauṣB, 6, 9, 22.0 atha yat sāvitreṇa japena prasauti //
KauṣB, 12, 7, 1.0 sa stute pavamāna etaṃ japaṃ japet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 19.0 ekaśruti dūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapanyūṅkhayājamānavarjam //
KātyŚS, 20, 2, 8.0 rājanyo dhṛtiṣu yuddhajapayuktāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 50, 3.0 yathācāraṃ japaḥ //
KāṭhGS, 51, 13.0 yathācāraṃ japa uktaḥ śeṣaḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
Vasiṣṭhadharmasūtra
VasDhS, 22, 8.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
VasDhS, 25, 3.1 prāṇāyāmaiḥ pavitraiś ca dānair homair japais tathā /
VasDhS, 26, 9.2 ārambhayajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
VasDhS, 26, 10.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //
VasDhS, 26, 19.1 vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam /
VasDhS, 27, 18.1 sāvitryaṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 2.1 tasyāṃ pitryayā japāḥ //
ĀśvŚS, 7, 3, 23.0 nityo bhakṣajapaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 7.0 pitṛmantravarjaṃ japaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 7.0 athaitān pārimadāñjapāñ japati //
ŚāṅkhĀ, 1, 5, 4.0 aindrā japāḥ //
Ṛgvidhāna
ṚgVidh, 1, 2, 2.1 tasmād dvijaḥ praśāntātmā japahomaparāyaṇaḥ /
ṚgVidh, 1, 2, 3.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 34.0 yajñakarmaṇy ajapanyūṅkhasāmasu //
Aṣṭādhyāyī, 3, 1, 24.0 lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām //
Aṣṭādhyāyī, 3, 2, 166.0 yajajapadaśāṃ yaṅaḥ //
Aṣṭādhyāyī, 7, 4, 86.0 japajabhadahadaśabhañjapaśāṃ ca //
Buddhacarita
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
Carakasaṃhitā
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Mahābhārata
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 1, 114, 2.11 vimāne sūryasaṃkāśe kuntī yatra japasthitā /
MBh, 1, 146, 24.3 āśramāścāgnisaṃskārā japahomavratāni ca /
MBh, 3, 186, 28.1 ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ /
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 222, 6.2 vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ //
MBh, 5, 138, 24.2 japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ //
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 140, 8.2 japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm //
MBh, 6, BhaGī 10, 25.2 yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ //
MBh, 7, 124, 12.2 svavartmani sthitaṃ vīra japahomeṣu vartate //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 9, 29, 19.1 iṣṭāpūrtena dānena satyena ca japena ca /
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 189, 4.1 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha /
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 323, 32.2 mānaso nāma sa japo japyate tair mahātmabhiḥ /
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
Manusmṛti
ManuS, 2, 85.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ManuS, 2, 86.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ManuS, 3, 74.1 japo 'huto huto homaḥ prahuto bhautiko baliḥ /
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 11, 34.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
ManuS, 11, 201.1 ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā /
Rāmāyaṇa
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 50, 27.2 ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ //
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Yogasūtra
YS, 1, 28.1 tajjapas tadarthabhāvanam //
Amarakośa
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
AHS, Utt., 5, 1.3 bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ /
Bodhicaryāvatāra
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
Gaṇakārikā
GaṇaKār, 1, 7.1 vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā /
Kirātārjunīya
Kir, 3, 28.2 samācarācāram upāttaśastro japopavāsābhiṣavair munīnām //
Kir, 6, 22.1 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ /
Kir, 12, 8.1 japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ /
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kātyāyanasmṛti
KātySmṛ, 1, 486.1 pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
KātySmṛ, 1, 960.1 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
Kūrmapurāṇa
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 29, 49.1 anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 25.2 upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ //
KūPur, 2, 11, 26.2 cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ //
KūPur, 2, 14, 49.2 gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ //
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 22, 6.2 bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam //
KūPur, 2, 33, 59.1 ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
KūPur, 2, 33, 67.2 pramādāt tata ācamya japaṃ kuryāt samāhitaḥ //
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 55.2 dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam //
KūPur, 2, 39, 65.1 darśanāt sparśanāt tasya snānadānatapojapāt /
Liṅgapurāṇa
LiPur, 1, 8, 31.1 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam /
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 62, 21.1 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 75, 14.1 japayajñasahasrebhyo dhyānayajño viśiṣyate /
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 103.1 ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān /
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 85, 108.2 dīpasya gorjalasyāpi japakarma praśasyate //
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 115.1 kaniṣṭhā rakṣaṇīyā sā japakarmaṇi śobhane /
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 118.1 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni vā //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 86, 1.2 japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
LiPur, 2, 33, 8.2 pūrvavajjapahomādyaṃ tulābhāravadācaret //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 55, 9.1 dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 16, 9.1 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ /
MPur, 52, 25.2 dānairvratopavāsaiśca japahomādinā naraḥ //
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 75, 3.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 99, 5.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.2 tatra snātvā yathānyāyaṃ kṛtvā karma japādikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 39, 4.0 uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ //
PABh zu PāśupSūtra, 5, 37, 15.0 evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 118.0 tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 64.0 tatra tṛtīyacaturthakasya mantrasyāvartanaṃ japaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 74.0 tad dvividhaṃ japapūrvakaṃ dhāraṇāpūrvakaṃ ca //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.1 tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.1 tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
Suśrutasaṃhitā
Su, Śār., 4, 87.1 japavratabrahmacaryahomādhyayanasevinam /
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Su, Utt., 37, 15.2 ijyāñjalinamaskārajapahomavratādibhiḥ //
Su, Utt., 60, 29.1 japaiḥ saniyamair homairārabheta cikitsitum /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 15, 53.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 2, 6, 44.2 kva japo vāsudeveti muktibījam anuttamam //
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 12, 20.2 naikavastraḥ pravarteta dvijavācanake jape //
ViPur, 3, 18, 56.1 homairjapaistathā dānairupavāsaiśca bhaktitaḥ /
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
Viṣṇusmṛti
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 55, 5.1 gāyatrīdaśasāhasrajapena suvarṇasteyakṛt //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 55, 19.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ViSmṛ, 55, 20.2 te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ViSmṛ, 83, 14.1 gāyatrījapanirataḥ //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.1 praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam /
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 22.2 sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ //
YāSmṛ, 1, 101.2 japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet //
YāSmṛ, 1, 240.2 ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā //
YāSmṛ, 3, 33.2 japaḥ pracchannapānānāṃ manasaḥ satyam ucyate //
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
YāSmṛ, 3, 309.1 śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ /
Śivasūtra
ŚSūtra, 3, 27.1 kathā japaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 11, 17, 24.1 snānabhojanahomeṣu japoccāre ca vāgyataḥ /
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
BhāgPur, 11, 19, 4.1 tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
Bhāratamañjarī
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 503.1 japānte tāṃ samālokya karṇo viracitāñjaliḥ /
BhāMañj, 7, 258.1 kṛṣṇājñayā japaparo vidhivatparikalpite /
BhāMañj, 13, 797.2 japavṛddhiṃ dadau tuṣṭā sāvitrī svayamāgatā //
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
Bījanighaṇṭu
BījaN, 1, 77.0 yamaḥ sugrīvabindvindujapādyaḥ piśitāśanaḥ druṃ //
Devīkālottarāgama
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
Garuḍapurāṇa
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 23, 24.1 rūpakpena caikāhajapo jāpyasamarpaṇam /
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
GarPur, 1, 32, 29.3 kuryācchaṅkara mūlena japaṃ cāpi samarpayet //
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
GarPur, 1, 36, 15.2 viniyogamṛṣicchando jñātvā tu japamārabhet //
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 38, 8.1 aṣṭottarapadānāṃ hi mālā mantramayī japaḥ /
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 40, 19.1 mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 52, 22.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
GarPur, 1, 94, 9.2 sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ //
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 99, 21.1 ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 112, 12.1 vedavedāṅgatattvajño japahomaparāyaṇaḥ /
GarPur, 1, 121, 4.1 evamabhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 121, 5.1 snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 133, 5.2 japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā //
Kathāsaritsāgara
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 6, 50.2 sthūlasindūratilakāṃ japaprasphuritādharām //
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
Kālikāpurāṇa
KālPur, 55, 22.2 japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
KālPur, 55, 33.1 dhyānānāmatha mantrāṇāṃ cintanasya japasya ca /
KālPur, 55, 34.1 japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ /
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 47.1 yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi /
KālPur, 55, 53.1 dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā /
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 56.2 yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ //
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
KālPur, 55, 88.1 japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 66.2 kva japo vāsudeveti muktibījam anuttamam //
Maṇimāhātmya
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
Mātṛkābhedatantra
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 1, 8.2 evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau //
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 5, 13.1 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret /
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
MBhT, 13, 1.3 idānīṃ śrotum icchāmi mālāyāḥ kīdṛśo japaḥ /
MBhT, 13, 21.2 japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ //
MBhT, 14, 32.2 japapūjādikaṃ tasyāḥ saṃdahet tena tejasā //
MBhT, 14, 39.2 tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Narmamālā
KṣNarm, 1, 102.1 snāyī japoccalatkūrcaḥ sadācārapade sthitaḥ /
KṣNarm, 2, 124.1 snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
Rasahṛdayatantra
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
Rasamañjarī
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
Rasaratnākara
RRĀ, Ras.kh., 8, 12.1 rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake /
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
Rasārṇava
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 4, 23.2 mantro'ghoro'tra japtavyo japānte pūjayedrasam //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 17.0 tato mudrāpradarśanaṃ japaḥ tannivedanam //
Tantrāloka
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 90.2 tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ //
TĀ, 4, 53.1 bhāvanāto 'tha vā dhyānājjapātsvapnādvratāddhuteḥ /
TĀ, 4, 58.1 dhyānādyogājjapājjñānān mantrārādhanato vratāt /
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
TĀ, 5, 144.2 hṛdayena sahaikadhyaṃ nayate japatatparaḥ //
TĀ, 6, 107.1 grāsamokṣāntare snānadhyānahomajapādikam /
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 45.1 mālāmantreṣu sarveṣu mānaso japa ucyate /
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 17, 27.2 tena prokṣaṇasaṃsekajapādividhiṣu dhruvam //
TĀ, 19, 32.2 etau jape cādhyayane yasmādadhikṛtāvubhau //
TĀ, 20, 3.2 kare ca dahyamānaṃ saccintayettajjapaikayuk //
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 26, 13.1 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
TĀ, 26, 32.2 japaṃ cātra yathāśakti devāyaitannivedanam //
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 68.1 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.1 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.2 balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.1 japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 27.2 digjapānnāśayeddhīmān tato mantratrayaṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 28.1 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
ToḍalT, Pañcamaḥ paṭalaḥ, 29.1 tatastoyaṃ samādāya japaṃ caiva samarpayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm //
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 3.2 candrabījajapādeva mahāsaundaryamāpnuyāt //
ToḍalT, Navamaḥ paṭalaḥ, 4.1 śivabījajapād eva śivavadviharet kṣitau /
ToḍalT, Navamaḥ paṭalaḥ, 20.1 na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt /
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
ToḍalT, Navamaḥ paṭalaḥ, 29.3 svādhiṣṭhāne japādeva mahendro jāyate'cirāt //
ToḍalT, Navamaḥ paṭalaḥ, 30.1 maṇipūre japādeva bhavet svargasya bhājanam /
ToḍalT, Navamaḥ paṭalaḥ, 30.2 anāhate mahāpadme japād brahmapuraṃ vrajet //
ToḍalT, Navamaḥ paṭalaḥ, 31.1 viśuddhākhye japādeva viṣṇuloke vased dhruvam /
Ānandakanda
ĀK, 1, 3, 41.1 atandrito japaṃ kuryāt śāstraśravaṇamādarāt /
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 6, 90.2 mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā //
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 405.1 saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
ĀK, 1, 15, 544.2 upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ //
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 72.1 japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 7.0 japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 9.0 japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
Śukasaptati
Śusa, 1, 3.5 ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
Dhanurveda
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 2, 62.2 phalādhikyaṃ jape home dvijārcādau vrateṣu ca //
GokPurS, 8, 27.2 tatra māsam uṣitvā tu gāyatrījapam ācaret //
Gorakṣaśataka
GorŚ, 1, 44.1 anayā sadṛśī vidyā anayā sadṛśo japaḥ /
Haribhaktivilāsa
HBhVil, 1, 18.1 natiḥ pradakṣiṇā karmādyarpaṇaṃ japayācane /
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 1, 195.2 vināpi japamātreṇa labhate sarvam īpsitam //
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 1, 209.2 siddhasusiddho 'rdhajapāt siddhārir hanti bāndhavān //
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 141.2 atikrānte muhūrtārdhe sahasraṃ japam ācaret //
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 241.3 home jape viśeṣeṇa tasmāt snānaṃ samācaret //
HBhVil, 3, 242.3 prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu //
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 4, 374.3 jape bhojanakāle ca pāduke parivarjayet //
HBhVil, 5, 63.1 bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ /
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 39.1 saṃdhyāsnānaṃ japo homo devatātithipūjanam /
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 63.2 upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ //
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 67.1 gāyatrījapasaṃyuktaḥ saṃyamī hyadhiko guṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 29, 28.1 homena cākṣayaḥ svargo japādāyurvivardhate /
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 41.2 tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 11.1 śrutādhyayanasampannaṃ japahomaparāyaṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 42.1 anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 129, 9.1 gāyatrīsāramātro 'pi tatra yaḥ kriyate japaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 56.2 tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 1.3 kṣaranti sarvadānāni japahomabalikriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 150, 34.1 tapojapakṛśībhūto divyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 23.1 upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 169, 37.2 tapojapakṛśībhūto dadhyau devaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 11.1 vratopavāsairvividhaiḥ snānadānajapādikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 2.2 tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 189, 29.1 nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 9.1 japastapastīrthayātrā pravrajyā mantrasādhanam /
Sātvatatantra
SātT, 5, 29.2 tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.2 śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt //
SātT, 7, 47.1 nāmno 'parādhās tarati nāmna eva sadā japāt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 12, 21.2 sahasraikapramāṇena japācchāntir bhaviṣyati //
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /
UḍḍT, 12, 35.3 madhyāhnasamaye sūryasammukhe japam ācaret //
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 18.0 triprabhṛtiṣv ṛggaṇeṣu prathamottamayos trir vacanam anyatra japebhyaḥ //
ŚāṅkhŚS, 1, 1, 38.0 bhūr bhuva iti purastāj japaḥ //