Occurrences

Aitareya-Āraṇyaka
Kauṣītakibrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Ratnaṭīkā
Viṣṇusmṛti
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Toḍalatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 11.0 atha yaj japenottareḍāṃ prāśnāti //
KauṣB, 6, 9, 22.0 atha yat sāvitreṇa japena prasauti //
Mahābhārata
MBh, 9, 29, 19.1 iṣṭāpūrtena dānena satyena ca japena ca /
Liṅgapurāṇa
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Viṣṇusmṛti
ViSmṛ, 55, 5.1 gāyatrīdaśasāhasrajapena suvarṇasteyakṛt //
Kālikāpurāṇa
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
Mātṛkābhedatantra
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
Rasamañjarī
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
Haribhaktivilāsa
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //