Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Garuḍapurāṇa
Mātṛkābhedatantra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Mahābhārata
MBh, 12, 189, 7.1 saṃnyāsa eva vedānte vartate japanaṃ prati /
Garuḍapurāṇa
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
Mātṛkābhedatantra
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 7.2 yajurvedasya japanād ṛgvedasya tathaiva ca //
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //