Occurrences

Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 5, 2.10 yaj japyaṃ tad vātsapram //
ŚBM, 10, 1, 5, 3.7 atha yat tatrodgātuḥ purastāj japyaṃ tacchatarudriyam /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
Mahābhārata
MBh, 1, 1, 14.2 kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ /
MBh, 1, 30, 19.2 snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ /
MBh, 1, 114, 2.9 jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā /
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 42, 53.2 snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca //
MBh, 3, 2, 11.1 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava /
MBh, 3, 43, 20.2 jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ //
MBh, 3, 81, 65.2 aprameyam avāpnoti dānaṃ japyaṃ ca bhārata //
MBh, 3, 81, 125.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 3, 239, 20.3 mantrajapyasamāyuktās tās tadā samavartayan //
MBh, 3, 259, 18.1 upavāsaratir dhīmān sadā japyaparāyaṇaḥ /
MBh, 3, 286, 17.3 tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat //
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 92, 6.1 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ /
MBh, 5, 142, 28.2 japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī //
MBh, 5, 177, 22.2 hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā //
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 7, 58, 12.1 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ /
MBh, 7, 121, 38.1 kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ /
MBh, 9, 38, 29.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 9, 47, 17.1 āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ /
MBh, 9, 49, 17.2 snātvā samudre vidhivacchucir japyaṃ jajāpa ha //
MBh, 9, 49, 18.1 kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha /
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 190, 6.1 abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ /
MBh, 12, 190, 8.1 rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ /
MBh, 12, 190, 11.1 dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ /
MBh, 12, 192, 7.2 japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt //
MBh, 12, 192, 8.2 vedamātā tatastasya tajjapyaṃ samapūjayat //
MBh, 12, 192, 9.1 samāptajapyastūtthāya śirasā pādayostathā /
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 192, 12.3 japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ //
MBh, 12, 192, 19.3 japyasya ca phalaṃ yat te samprāptaṃ tacca me śṛṇu //
MBh, 12, 192, 30.1 yathāvad asya japyasya phalaṃ prāptastvam uttamam /
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 47.2 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā /
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 192, 54.2 japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam //
MBh, 12, 192, 71.1 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa /
MBh, 12, 192, 80.2 yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam /
MBh, 12, 221, 8.1 tāvāplutya yatātmānau kṛtajapyau samāsatuḥ /
MBh, 12, 292, 21.2 vividhāni ca japyāni vividhāni vratāni ca //
MBh, 12, 324, 27.2 japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam //
MBh, 12, 325, 2.2 didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ //
MBh, 12, 326, 122.2 nityaṃ japyaparā bhūtvā sarasvatīm udīrayan //
MBh, 12, 326, 123.2 sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan //
MBh, 12, 335, 33.3 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ //
MBh, 12, 346, 3.2 samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam //
MBh, 13, 14, 38.1 vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ /
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 17, 18.2 idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam /
MBh, 15, 3, 8.1 sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ /
MBh, 15, 5, 12.1 bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ /
Manusmṛti
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ManuS, 2, 222.2 śucau deśe japañjapyam upāsīta yathāvidhi //
ManuS, 5, 107.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ManuS, 11, 194.2 tasyotsargeṇa śudhyanti japyena tapasaiva ca //
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Rāmāyaṇa
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 98, 2.2 mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman //
Rām, Utt, 30, 12.1 tasmiṃśced asamāpte tu japyahome vibhāvasoḥ /
Rām, Utt, 31, 37.1 tatra snātvā ca vidhivajjaptvā japyam anuttamam /
Amarakośa
AKośa, 2, 455.1 sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam /
Kūrmapurāṇa
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 11, 235.2 sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam //
KūPur, 2, 7, 13.1 sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
KūPur, 2, 18, 9.2 home japye viśeṣeṇa tasmāt snānaṃ samācaret //
KūPur, 2, 18, 77.2 tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ //
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 33, 53.2 gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye //
KūPur, 2, 33, 78.2 gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca //
KūPur, 2, 36, 48.1 akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
Liṅgapurāṇa
LiPur, 1, 43, 47.2 etatpañcanadaṃ nāma japyeśvarasamīpagam //
LiPur, 1, 43, 48.1 yaḥ pañcanadamāsādya snātvā japyeśvareśvaram /
LiPur, 1, 85, 115.2 aṅguṣṭhena japejjapyamanyairaṅgulibhiḥ saha //
Matsyapurāṇa
MPur, 57, 7.1 kṛtajapyaḥ svabhavanamāgatya madhusūdanam /
MPur, 147, 23.1 jepurjapyaṃ munivarā nedurvyālamṛgā api /
Nāṭyaśāstra
NāṭŚ, 1, 2.1 samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 302.0 apramādopadeśāt japyopadeśāc ca //
PABh zu PāśupSūtra, 1, 17, 1.0 atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam //
PABh zu PāśupSūtra, 1, 17, 23.0 āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 21, 8.0 adhyayanam iti japyaparyāyaḥ //
PABh zu PāśupSūtra, 5, 24, 1.0 atra oṃ ityeṣa japyaparyāyo vāmadevādivat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Suśrutasaṃhitā
Su, Sū., 28, 5.2 rasāyanatapojapyatatparair vā nivāryate //
Viṣṇupurāṇa
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 12, 29.2 balimaṅgalajapyādau na home na mahājane //
Viṣṇusmṛti
ViSmṛ, 22, 90.2 pracchannapāpā japyena tapasā vedavittamāḥ //
ViSmṛ, 54, 28.2 tasyotsargeṇa śudhyanti japyena tapasā tathā //
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 64, 40.2 pavitrāṇāṃ tathā japye dāne ca vidhibodhite //
ViSmṛ, 85, 2.1 japyahomatapāṃsi ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 290.2 gāyatrījapyanirataḥ śudhyate 'satpratigrahāt //
Garuḍapurāṇa
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 31, 20.1 pradakṣiṇaṃ tato japyaṃ tatastasminsarpayet /
GarPur, 1, 34, 49.2 pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet //
GarPur, 1, 50, 7.2 home japye viśeṣeṇa tasmātsnānaṃ samācaret //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 91, 1.3 vratācārārcanādhyānastutijapyaparāyaṇāḥ //
GarPur, 1, 105, 43.2 gāyattrījapyanirato mucyate 'satpratigrahāt //
GarPur, 1, 105, 53.2 sahasraśīrṣājapyena mucyate gurutalpagaḥ //
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
Kālikāpurāṇa
KālPur, 55, 38.1 pratyekaṃ bījamādāya japyādardhena bhairava /
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
KālPur, 55, 55.2 anyatrāpi japenmālāṃ japyaṃ devamanoharam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Skandapurāṇa
SkPur, 22, 11.2 japyeśvara iti khyāto mama guhyo bhaviṣyati //
SkPur, 22, 29.1 etatpañcanadaṃ nāma japyeśvarasamīpagam /
SkPur, 22, 30.1 tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam /
SkPur, 22, 32.1 yastu japyeśvare prāṇānparityajati dustyajān /
SkPur, 22, 34.1 japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
SkPur, 23, 50.1 śilādasya ca putrāya rudrajapyakarāya ca /
SkPur, 25, 33.2 japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
SkPur, 25, 33.2 japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
Tantrāloka
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 3, 289.2 adhvakᄆptir yāgavidhir homajapyasamādhayaḥ //
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
Haribhaktivilāsa
HBhVil, 2, 172.3 avaiṣṇavavratārambhas tathā japyam avaiṣṇavam //
HBhVil, 3, 66.2 vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /