Occurrences

Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo vā sarvavarṇāḥ //
Carakasaṃhitā
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Mahābhārata
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
Rāmāyaṇa
Rām, Yu, 94, 17.1 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā /
Rām, Utt, 35, 23.1 tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam /
Amarakośa
AKośa, 2, 124.2 oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat //
Kirātārjunīya
Kir, 5, 8.1 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām /
Kāmasūtra
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
Kūrmapurāṇa
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
Liṅgapurāṇa
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
Matsyapurāṇa
MPur, 60, 39.2 japākusumbhakusumaṃ mālatī śatapattrikā //
MPur, 148, 88.1 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Garuḍapurāṇa
GarPur, 1, 80, 2.1 tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 311.1 balāmoṭā japā sūkṣmapattrā jñeyāparājitā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 132.1 karako dantabījaścāthoḍrapuṣpe japā javā /
Rasamañjarī
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
Rasaprakāśasudhākara
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
Rasaratnasamuccaya
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
Rasaratnākara
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 43.1 japāpuṣpadravaistāvattataḥ pātālayantrake /
Rasendracintāmaṇi
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
Ratnadīpikā
Ratnadīpikā, 3, 8.1 japālākṣārasaprāye vaiśyaṃ saugandhikaṃ matam /
Rājanighaṇṭu
RājNigh, Kar., 5.1 bakakevikabandhūkās trisandhiś ca japā tathā /
RājNigh, Kar., 121.1 japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā /
RājNigh, Kar., 122.1 japā tu kaṭur uṣṇā syād indraluptakanāśakṛt /
Ānandakanda
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 438.1 niśādvayaṃ ca saralaṃ devadāruṃ japāsumam /
ĀK, 1, 13, 14.2 japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye //
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 2, 1, 187.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 8, 26.2 pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.2 japākusumasaṃkāśo haṃsapādo mahottamaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 104.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.1 śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /