Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Nighaṇṭuśeṣa
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sūryaśatakaṭīkā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 42, 2.1 jambhair malimlūn agne daṃṣṭrābhyāṃ taskarān uta /
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 4, 26, 2.2 imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 2.1 jaṅgiḍo jambhād viśarād viṣkandhād abhiśocanāt /
AVŚ, 3, 27, 1.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 2.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 3.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 4.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 5.3 yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 6.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 6, 50, 3.1 tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me /
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 3, 3.2 utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān //
Gopathabrāhmaṇa
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
Kauśikasūtra
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
Kāṭhakasaṃhitā
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 12.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
MS, 2, 7, 7, 13.1 daṃṣṭrābhyāṃ malimlūn agne jambhābhyāṃ taskaraṃ uta /
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 13, 8, 5.2 sa tigmajambha rakṣaso daha prati //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.4 asremāṇaṃ taraṇiṃ vīḍujambham /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.1 dviṣmo yaś ca no dveṣṭi taṃ vo jambhe dadhāmi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
Ṛgveda
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 37, 5.2 jambhe rasasya vāvṛdhe //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 79, 6.2 sa tigmajambha rakṣaso daha prati //
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 4, 5, 4.1 pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ /
ṚV, 4, 7, 10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ //
ṚV, 4, 15, 5.2 tigmajambhasya mīᄆhuṣaḥ //
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 23, 4.2 tapurjambhasya sudyuto gaṇaśriyaḥ //
ṚV, 8, 44, 27.1 yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave /
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 91, 2.2 imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
Mahābhārata
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 3, 100, 22.1 asuraśca maheṣvāso jambha ityabhiviśrutaḥ /
MBh, 3, 269, 2.1 parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ /
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 48, 15.2 jambhasya grasamānasya yajñam arjuna āhave //
MBh, 5, 62, 25.2 iti te kathayanti sma brāhmaṇā jambhasādhakāḥ //
MBh, 7, 10, 5.1 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 71, 20.2 dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā //
MBh, 7, 77, 17.2 yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 8, 9, 27.3 yathā devāsure yuddhe jambhaśakrau mahābalau //
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 9, 11, 63.2 babhūva hṛtavikrānto jambho vṛtrahaṇā yathā //
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 25, 21.2 yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt //
Rāmāyaṇa
Rām, Bā, 24, 7.2 jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm //
Rām, Yu, 4, 33.1 darīmukhaḥ prajaṅghaśca jambho 'tha rabhasaḥ kapiḥ /
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Amarakośa
AKośa, 2, 73.2 syur jambīre dantaśaṭhajambhajambhīrajambhalāḥ //
Liṅgapurāṇa
LiPur, 1, 82, 61.1 jambhaḥ kuṃbhaś ca māyāvī kārtavīryaḥ kṛtaṃjayaḥ /
Matsyapurāṇa
MPur, 47, 72.2 balirbaddho hato jambho nihataśca virocanaḥ //
MPur, 148, 42.1 teṣāmagresaro jambhaḥ kujambho'nantarastataḥ /
MPur, 148, 46.1 paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam /
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 150, 10.2 grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ //
MPur, 150, 12.2 vṛto yakṣāyutaśatairjambhaṃ pratyudyayau ruṣā //
MPur, 150, 13.1 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ /
MPur, 150, 50.2 dhanādhipasya jambhena sāyakairmarmabhedibhiḥ //
MPur, 150, 51.2 tataḥ krodhaparītastu dhaneśo jambhadānavam //
MPur, 150, 54.2 jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram //
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
MPur, 150, 61.2 jambho'pi paramekaikaṃ śarairbahubhirāhave //
MPur, 150, 71.2 cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ //
MPur, 150, 76.1 jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ /
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 13.2 jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo'ṣṭabhiḥ //
MPur, 151, 16.1 pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ /
MPur, 151, 20.2 gadayā jambhadaityastu grasanaḥ paṭṭiśena tu //
MPur, 151, 22.2 jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ //
MPur, 151, 31.2 aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya //
MPur, 152, 33.1 jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum /
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 13.1 tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 76.2 kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ //
MPur, 153, 85.2 jambhaṃ śaraṇamāgacchadaprameyaparākramam //
MPur, 153, 93.1 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 118.2 tairgarutmadbhirāsādya jambho bhujagarūpavān //
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 153, 154.1 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 159.2 jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Viṣṇupurāṇa
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 5, 14, 14.2 jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
Abhidhānacintāmaṇi
AbhCint, 2, 89.1 jambhaḥ priyā śacīndrāṇī paulomī jayavāhinī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 272.1 jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 7, 368.1 ghaṭotkacena nihate rākṣase jambhavikrame /
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 13, 1007.2 purā vṛtreṇa vijito raṇe jambhanisūdanaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 35.2 jambīre jambhalo jambho jambhīlo dantaharṣaṇaḥ //
Rasendracintāmaṇi
RCint, 3, 24.1 navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 6, 24.1 hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /
RCint, 6, 32.2 pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
Rasendrasārasaṃgraha
RSS, 1, 40.1 navanītāhvayaṃ gandhaṃ ghṛṣṭvā jambhāmbhasā dinam /
RSS, 1, 275.1 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
Rājanighaṇṭu
RājNigh, Āmr, 175.1 jambīro dantaśaṭho jambho jambhīrajambhalau caiva /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
Kokilasaṃdeśa
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Rasakāmadhenu
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 5.1 jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ /