Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
Atharvaveda (Paippalāda)
AVP, 4, 38, 3.1 yāv aṅgiraso 'vatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
Atharvaveda (Śaunaka)
AVŚ, 2, 32, 3.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 4, 29, 3.1 yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVŚ, 5, 23, 10.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 6, 137, 1.1 yāṃ jamadagnir akhanad duhitre keśavardhanīm /
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 16.1 viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 22, 3.4 yām āharaj jamadagniḥ śraddhāyai kāmāyānyai /
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.3 imāv eva viśvāmitrajamadagnī /
BĀU, 2, 2, 4.4 ayam eva viśvāmitro 'yaṃ jamadagniḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
Gopathabrāhmaṇa
GB, 1, 2, 8, 6.0 viśvāmitrajamadagnī jāmadagne tapataḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 11, 4.3 yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai /
HirGS, 2, 19, 2.1 viśvāmitro jamadagnirbharadvājo 'tha gautamaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
Jaiminīyabrāhmaṇa
JB, 1, 152, 1.0 jamadagneḥ saptaham abhicaran vā bhrātṛvyavān vā kurvīta //
JB, 1, 152, 2.0 jamadagnir ha vai māhenānāṃ purohita āsa //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
Kauśikasūtra
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 3.0 trir jamadagnīnām //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
Kāṭhakasaṃhitā
KS, 20, 9, 57.0 yāḥ paścāt tābhir jamadagniḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 29.0 jamadagnir ṛṣiḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 23.2 yā āharajjamadagniḥ śraddhāyai medhāyai kāmāyendriyāya /
Taittirīyasaṃhitā
TS, 2, 2, 12, 13.1 suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan /
TS, 5, 2, 10, 48.1 yā udīcīs tābhir jamadagniḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
VSM, 13, 56.9 jamadagnir ṛṣiḥ /
Vārāhagṛhyasūtra
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 30.1 jamadagnīnāṃ pañcāvattaṃ caturavattam anyeṣām /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Ṛgveda
ṚV, 3, 53, 15.1 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā /
ṚV, 3, 53, 16.2 sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ //
ṚV, 3, 62, 18.1 gṛṇānā jamadagninā yonāv ṛtasya sīdatam /
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
ṚV, 8, 101, 8.2 prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā //
ṚV, 9, 62, 24.2 gṛṇāno jamadagninā //
ṚV, 9, 65, 25.1 pavate haryato harir gṛṇāno jamadagninā /
ṚV, 9, 97, 51.2 abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ //
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
Ṛgvedakhilāni
ṚVKh, 4, 9, 2.3 apnavānavad aurvavad bhṛguvaj jamadagnivad ... //
Carakasaṃhitā
Ca, Sū., 1, 8.1 aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ /
Ca, Cik., 1, 3, 4.2 jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ //
Mahābhārata
MBh, 1, 5, 6.25 jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ /
MBh, 1, 5, 6.26 jamadagnestu vai pañca āsan putrā mahātmanaḥ /
MBh, 1, 60, 46.1 ṛcīkastasya putrastu jamadagnistato 'bhavat /
MBh, 1, 60, 46.2 jamadagnestu catvāra āsan putrā mahātmanaḥ //
MBh, 1, 60, 48.1 aurvasyāsīt putraśataṃ jamadagnipurogamam /
MBh, 1, 114, 41.1 bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ /
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 3, 86, 9.1 vedī śūrpārake tāta jamadagner mahātmanaḥ /
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 88, 16.1 yajamānasya vai devāñjamadagner mahātmanaḥ /
MBh, 3, 115, 28.2 jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate /
MBh, 3, 116, 1.2 sa vedādhyayane yukto jamadagnir mahātapāḥ /
MBh, 3, 116, 13.2 tam uvāca mahāmanyur jamadagnir mahātapāḥ //
MBh, 3, 116, 15.1 tatas tasya mahārāja jamadagner mahātmanaḥ /
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 116, 25.2 āśramasthaṃ vinā rāmaṃ jamadagnim upādravan //
MBh, 3, 116, 27.1 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira /
MBh, 3, 116, 28.1 apakrānteṣu caiteṣu jamadagnau tathāgate /
MBh, 5, 175, 5.2 jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 164, 87.1 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ /
MBh, 8, 24, 131.1 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ /
MBh, 12, 49, 27.3 tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam //
MBh, 12, 49, 29.1 ārcīko janayāmāsa jamadagniḥ sudāruṇam /
MBh, 12, 49, 40.1 jamadagnidhenvāste vatsam āninyur bharatarṣabha /
MBh, 12, 49, 42.2 gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 281, 16.1 vasiṣṭho jamadagniśca viśvāmitro 'trir eva ca /
MBh, 13, 4, 45.2 tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham //
MBh, 13, 26, 45.2 ekamāsaṃ nirāhāro jamadagnigatiṃ labhet //
MBh, 13, 27, 6.1 durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ /
MBh, 13, 56, 9.1 jamadagnau mahābhāge tapasā bhāvitātmani /
MBh, 13, 94, 4.2 viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī //
MBh, 13, 94, 31.1 jamadagnir uvāca /
MBh, 13, 95, 7.1 jamadagnir uvāca /
MBh, 13, 95, 37.1 jamadagnir uvāca /
MBh, 13, 95, 37.3 jamadagnir iti khyātam ato māṃ viddhi śobhane //
MBh, 13, 95, 63.1 jamadagnir uvāca /
MBh, 13, 96, 4.2 bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan //
MBh, 13, 96, 25.1 jamadagnir uvāca /
MBh, 13, 97, 5.2 jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ //
MBh, 13, 97, 17.1 jamadagnir uvāca /
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 98, 5.1 jamadagnir uvāca /
MBh, 13, 98, 8.2 tataḥ prahasya bhagavāñjamadagnir uvāca tam /
MBh, 13, 109, 66.1 cyavano jamadagniśca vasiṣṭho gautamo bhṛguḥ /
MBh, 13, 151, 37.1 viśvāmitro bharadvājo jamadagnistathaiva ca /
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 29, 14.1 tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca /
MBh, 14, 96, 3.1 śrāddhaṃ saṃkalpayāmāsa jamadagniḥ purā kila /
Rāmāyaṇa
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Agnipurāṇa
AgniPur, 4, 13.2 jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ //
AgniPur, 4, 15.1 śrānto nimantrito 'raṇye muninā jamadagninā /
AgniPur, 4, 17.2 kārttavīryasya putraistu jamadagnirnipātitaḥ //
Harivaṃśa
HV, 7, 31.2 saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi //
HV, 23, 85.2 ṛcīkāj jamadagnis tu satyavatyām ajāyata //
Kūrmapurāṇa
KūPur, 1, 19, 37.1 jamadagniruvāca /
KūPur, 1, 40, 5.1 jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
KūPur, 1, 49, 25.1 vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
KūPur, 2, 40, 31.2 jamadagniriti khyātaḥ siddho yatra janārdanaḥ //
Liṅgapurāṇa
LiPur, 1, 55, 27.2 jamadagniḥ kauśikaś ca vāsukiḥ kaṅkaṇīkaraḥ //
LiPur, 1, 55, 63.1 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca /
Matsyapurāṇa
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 126, 21.2 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca //
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
Viṣṇupurāṇa
ViPur, 2, 10, 16.1 tvaṣṭā ca jamadagniśca kambalo 'tha tilottamā /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 4, 7, 32.1 anantaraṃ ca sā jamadagnim ajījanat //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
Bhāratamañjarī
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 18.1 tvaṣṭātha jamadagniśca kambalo 'tha tilottamā /
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 142, 8.1 tataḥ paraśurāmo 'bhūjjamadagnerjagatprabhuḥ /
Hitopadeśa
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Kathāsaritsāgara
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 1, 64.1 tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 2, 1, 82.1 tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
KSS, 2, 1, 88.2 jamadagnyāśrame jāyā saputrā te mṛgāvatī //
KSS, 2, 2, 203.1 dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ /
KSS, 2, 2, 204.1 dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam /
KSS, 2, 2, 209.1 āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 49.1 gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ /
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 14.1 jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 2.2 vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 7.2 jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 10.1 taṃ tadā cārjunaṃ dṛṣṭvā jamadagniḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 218, 20.2 gṛhītvā paramakruddho jamadagniruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 218, 55.1 upāsate virūpākṣaṃ jamadagnim anuttamam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 7.0 eṣo nvai jamadagneś catūrātraḥ //