Occurrences

Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Haṃsadūta
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Aṣṭādhyāyī
Buddhacarita
BCar, 5, 8.2 abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ //
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
Carakasaṃhitā
Ca, Sū., 2, 28.2 jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Lalitavistara
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 2, 21.2 maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam //
LalVis, 3, 34.1 vyavalokayantaḥ khalu jambusāhvayaṃ yaḥ kṣatriyo rājakulo mahātmā /
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 11, 20.7 jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma /
LalVis, 11, 23.1 atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat /
Mahābhārata
MBh, 1, 199, 42.1 jambūbhiḥ pāṭalābhiśca kubjakair atimuktakaiḥ /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 6, 7, 29.2 jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ //
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 8, 23.1 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa /
MBh, 13, 14, 29.1 dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ /
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 14, 43, 3.1 nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā /
Rāmāyaṇa
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Rām, Ay, 88, 8.1 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ /
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 69, 3.1 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ /
Rām, Ki, 27, 19.1 rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam /
Rām, Ki, 27, 27.2 jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ //
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Utt, 41, 3.2 jambūbhiḥ pāṭalībhiśca kovidāraiśca saṃvṛtām //
Amarakośa
AKośa, 2, 68.1 bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam /
AKośa, 2, 68.1 bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 41.1 nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ /
AHS, Sū., 30, 34.2 pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye //
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Cikitsitasthāna, 9, 27.1 yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam /
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 12, 12.2 kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ //
AHS, Utt., 2, 34.2 mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ //
AHS, Utt., 3, 46.1 pāribhadrakakaṭvaṅgajambūvaruṇakaṭtṛṇaiḥ /
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
AHS, Utt., 10, 23.2 pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam //
AHS, Utt., 18, 43.2 jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ //
AHS, Utt., 18, 46.2 durviddhe 'śmantajambvāmrapattrakvāthena secitām //
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 88.2 khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ //
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
AHS, Utt., 34, 45.2 pāṭhāṃ jambvāmrayorasthi śilodbhedaṃ rasāñjanam //
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
AHS, Utt., 34, 56.2 palāśadhātakījambūsamaṅgāmocasarjajaḥ //
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 396.2 nīlāviralaparṇāś ca jambūvañjularājayaḥ //
Kirātārjunīya
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kāmasūtra
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Kūrmapurāṇa
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
KūPur, 1, 43, 16.2 jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ //
KūPur, 1, 43, 17.1 mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
KūPur, 1, 45, 19.1 ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
Liṅgapurāṇa
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 48, 31.1 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ /
LiPur, 1, 48, 32.2 tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ //
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 52, 40.1 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ /
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
Matsyapurāṇa
MPur, 56, 7.2 palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ //
MPur, 96, 7.1 mūlakāmalakaṃ jambūtintiḍīkaramardakam /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 114, 71.2 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ //
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
MPur, 114, 76.2 tasya jambūphalaraso nadī bhūtvā prasarpati //
MPur, 114, 77.1 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ /
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 118, 19.2 kurabakair himavarair jambūbhir nṛpajambubhiḥ //
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
MPur, 161, 61.2 āmalakyastathā jambūlakucāḥ śailavālukāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 25.2 tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā daśārṇāḥ //
Suśrutasaṃhitā
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 19, 42.1 jambvāmrasumanānimbaśvetakāmbojipallavāḥ /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Ka., 1, 49.1 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ /
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 21, 45.1 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam /
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 73.1 padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca /
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo dvija /
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
ViPur, 2, 2, 19.2 mahāgajapramāṇāni jambvāstasyāḥ phalāni vai /
ViPur, 2, 4, 1.2 kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ /
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 17.2 bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ //
Garuḍapurāṇa
GarPur, 1, 54, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo hara /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 70.1 śyonākaḥ śoṣaṇo jambuḥ śukanāsaḥ kaṭambharaḥ /
NighŚeṣa, 1, 107.2 jambvāṃ mahāphalā rājajambūr nīlāmbukacchadā //
Rasaratnasamuccaya
RRS, 5, 141.0 pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //
Rasaratnākara
RRĀ, Ras.kh., 7, 61.1 jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
RRĀ, Ras.kh., 8, 41.2 hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ //
RRĀ, Ras.kh., 8, 138.2 jambūphalasamākārāḥ santi te sparśavedhakāḥ //
Rasārṇava
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
Rājanighaṇṭu
RājNigh, Parp., 4.1 jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ /
RājNigh, Parp., 84.1 jambūr jāmbavatī vṛttā vṛttapuṣpā ca jāmbavī /
RājNigh, Parp., 85.1 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
RājNigh, Āmr, 1.1 āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
RājNigh, Āmr, 24.1 jambūs tu surabhipattrā nīlaphalā śyāmalā mahāskandhā /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
Tantrāloka
TĀ, 8, 61.2 vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ //
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
Ānandakanda
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 12, 51.2 tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ //
ĀK, 1, 12, 153.2 jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 19, 85.1 mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ /
ĀK, 1, 19, 123.2 nālikerāmrapanasajambūpunnāgacampakaiḥ //
ĀK, 1, 22, 19.2 kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
Āryāsaptaśatī
Āsapt, 2, 557.2 gurujanasamakṣamūka prasīda jambūphalaṃ dalaya //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 5.2 patatyeṣa śuko 'pyenaṃ jambubhrāntyā jighāṃsati //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 43.1 snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ /
Haṃsadūta
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Rasasaṃketakalikā
RSK, 2, 43.1 jambūtvacārase tindumārkaṇḍapatraje'thavā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 128.2 jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 97, 167.2 jambūplākṣāhvayau dvīpau śālmaliścāparo nṛpa //
Yogaratnākara
YRā, Dh., 5.1 vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam /