Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Tantrāloka

Mahābhārata
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
Rāmāyaṇa
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Amarakośa
AKośa, 2, 68.1 bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 12.2 kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ //
Kūrmapurāṇa
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
KūPur, 1, 43, 16.2 jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ //
Liṅgapurāṇa
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
Matsyapurāṇa
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
Viṣṇupurāṇa
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 70.1 śyonākaḥ śoṣaṇo jambuḥ śukanāsaḥ kaṭambharaḥ /
Rājanighaṇṭu
RājNigh, Parp., 4.1 jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ /
RājNigh, Parp., 84.1 jambūr jāmbavatī vṛttā vṛttapuṣpā ca jāmbavī /
RājNigh, Parp., 85.1 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
RājNigh, Āmr, 1.1 āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
RājNigh, Āmr, 24.1 jambūs tu surabhipattrā nīlaphalā śyāmalā mahāskandhā /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
Tantrāloka
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /