Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
Lalitavistara
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
Mahābhārata
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 6, 1, 8.1 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam /
MBh, 6, 7, 11.2 bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata /
MBh, 6, 8, 19.2 tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ //
MBh, 6, 12, 9.1 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa /
MBh, 6, 12, 25.2 jambūdvīpena vikhyātastasya madhye mahādrumaḥ //
MBh, 6, 13, 26.1 jambūdvīpāt pravartante ratnāni vividhānyuta /
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 14, 22.1 jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa /
MBh, 13, 110, 128.1 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati /
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
Rāmāyaṇa
Rām, Bā, 38, 21.2 evaṃ parvatasambādhaṃ jambūdvīpaṃ nṛpātmajāḥ //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Kūrmapurāṇa
KūPur, 1, 36, 5.1 tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
KūPur, 1, 43, 6.1 jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
KūPur, 1, 43, 16.2 jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ //
KūPur, 1, 46, 60.1 eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ /
KūPur, 1, 47, 1.2 jambūdvīpasya vistārād dviguṇena samantataḥ /
Liṅgapurāṇa
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 46, 41.2 plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram //
LiPur, 1, 47, 1.3 priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ //
LiPur, 1, 48, 34.2 navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham //
LiPur, 1, 49, 16.2 jambūdvīpasya vistārātsamena tu samantataḥ //
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 52, 51.2 ete parvatarājāno jaṃbūdvīpe vyavasthitāḥ //
LiPur, 1, 89, 96.1 mahāvīte suvīte ca jaṃbūdvīpe tathāṣṭasu /
Matsyapurāṇa
MPur, 83, 32.2 yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana //
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 113, 7.1 sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham /
MPur, 113, 22.1 jambūdvīpasya vistārasteṣāmāyāma ucyate /
MPur, 113, 23.2 jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate //
MPur, 114, 75.1 tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ /
MPur, 122, 2.1 jambūdvīpasya vistārāddviguṇastasya vistaraḥ /
MPur, 122, 26.2 jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ //
MPur, 123, 41.2 jambūdvīpātpravartante ratnāni vividhāni ca //
MPur, 163, 64.2 jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam //
MPur, 169, 8.1 eteṣāmantare deśo jambūdvīpa iti smṛtaḥ /
MPur, 169, 8.2 jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 12.1 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā /
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 1, 17.1 jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya /
ViPur, 2, 2, 7.1 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ /
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
ViPur, 2, 3, 21.1 puruṣair yajñapuruṣo jambūdvīpe sadejyate /
ViPur, 2, 3, 22.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune /
ViPur, 2, 3, 27.1 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā /
ViPur, 2, 3, 28.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
ViPur, 2, 4, 2.1 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
Garuḍapurāṇa
GarPur, 1, 54, 7.2 jambūdvīpe sthito merurlakṣayojanavistṛtaḥ //
GarPur, 1, 54, 11.2 jambūdvīpeśvarātputrā hyagnīdhrād abhavannava //
Hitopadeśa
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 59.1 catuḥsāgaram āsādya jambūdvīpottame kvacit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 18.2 jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 7.1 yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate /
SkPur (Rkh), Revākhaṇḍa, 97, 21.1 jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 60.1 jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau /
SkPur (Rkh), Revākhaṇḍa, 181, 30.1 jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.2 jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam //