Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 12, 9.1 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa /
Kūrmapurāṇa
KūPur, 1, 36, 5.1 tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
Liṅgapurāṇa
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 47, 1.3 priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ //
Matsyapurāṇa
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 113, 23.2 jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate //
Trikāṇḍaśeṣa
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 1, 17.1 jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
Garuḍapurāṇa
GarPur, 1, 54, 11.2 jambūdvīpeśvarātputrā hyagnīdhrād abhavannava //
Hitopadeśa
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 59.1 catuḥsāgaram āsādya jambūdvīpottame kvacit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 21.1 jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ /