Occurrences

Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
Carakasaṃhitā
Ca, Sū., 27, 36.1 lopāko jambukaḥ śyeno vāntādaścāṣavāyasau /
Mahābhārata
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 7, 72, 13.1 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā /
MBh, 9, 2, 30.2 śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam //
MBh, 9, 44, 69.2 saṃcārakaḥ kokanado gṛdhravaktraśca jambukaḥ //
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 113, 14.2 tāvat tena sadāreṇa jambukena sa bhakṣitaḥ //
MBh, 12, 113, 15.1 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā /
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 149, 27.2 jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ /
MBh, 12, 149, 28.2 aho dhik sunṛśaṃsena jambukenālpamedhasā /
MBh, 12, 149, 42.1 jambuka uvāca /
MBh, 12, 149, 60.1 jambuka uvāca /
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 149, 80.1 jambuka uvāca /
MBh, 12, 149, 90.2 jambukena svakāryārthaṃ bāndhavāstasya dhiṣṭhitāḥ //
MBh, 12, 149, 98.1 yadi jambukavākyāni niṣphalānyanṛtāni ca /
MBh, 12, 149, 99.1 jambuka uvāca /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 149, 104.1 tayor vijñānaviduṣor dvayor jambukapatriṇoḥ /
MBh, 12, 171, 11.2 utkṣipya kākatālīyam unmātheneva jambukaḥ //
Rāmāyaṇa
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Amarakośa
AKośa, 2, 224.2 śṛgālavañcakakroṣṭupherupheravajambukāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 49.1 lopākajambukaśyenacāṣavāntādavāyasāḥ /
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
Matsyapurāṇa
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
Tantrākhyāyikā
TAkhy, 1, 37.1 jambuko huḍuyuddheneti //
TAkhy, 1, 100.1 jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā /
TAkhy, 1, 162.1 atha vāyaso jambukam āha //
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 456.1 atha jambuko 'bravīt //
TAkhy, 1, 474.1 jambuko 'bravīt //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.1 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ /
Bhāratamañjarī
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 5, 263.1 araṇye jambukatyakte kīṭaniṣkuṣitodare /
BhāMañj, 13, 443.1 durdinābhihate kāle kadācittasya jambukaiḥ /
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 13, 1295.1 narau janmāntare pūrvaṃ kapijambukatāṃ gatau /
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
BhāMañj, 13, 1794.2 kupitaḥ kuñjarārātirjambukena nipātitaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 112.2 bhallūkaḥ śillakaḥ phalguvṛntāko jambuko mataḥ //
Hitopadeśa
Hitop, 1, 56.8 sa brūte kṣudrabuddhināmā jambuko 'ham /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 2, 1.6 piśunenātilubdhena jambukena vināśitaḥ //
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 4, 61.4 tasya sevakās trayaḥ kāko vyāghro jambukaś ca /
Hitop, 4, 66.2 jambukenāpi tathoktam /
Kathāsaritsāgara
KSS, 2, 4, 108.2 jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 7.2 śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau /
Āryāsaptaśatī
Āsapt, 2, 264.1 tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.1 ulūkasya jambukasya gṛdhrasya mahiṣasya ca /