Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa

Carakasaṃhitā
Ca, Sū., 27, 36.1 lopāko jambukaḥ śyeno vāntādaścāṣavāyasau /
Mahābhārata
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 9, 44, 69.2 saṃcārakaḥ kokanado gṛdhravaktraśca jambukaḥ //
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 149, 42.1 jambuka uvāca /
MBh, 12, 149, 60.1 jambuka uvāca /
MBh, 12, 149, 80.1 jambuka uvāca /
MBh, 12, 149, 99.1 jambuka uvāca /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 171, 11.2 utkṣipya kākatālīyam unmātheneva jambukaḥ //
Rāmāyaṇa
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Tantrākhyāyikā
TAkhy, 1, 37.1 jambuko huḍuyuddheneti //
TAkhy, 1, 100.1 jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā /
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 456.1 atha jambuko 'bravīt //
TAkhy, 1, 474.1 jambuko 'bravīt //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.1 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ /
Bhāratamañjarī
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 112.2 bhallūkaḥ śillakaḥ phalguvṛntāko jambuko mataḥ //
Hitopadeśa
Hitop, 1, 56.8 sa brūte kṣudrabuddhināmā jambuko 'ham /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 4, 61.4 tasya sevakās trayaḥ kāko vyāghro jambukaś ca /