Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 15, 37.1 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me /
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 9, 26.1 tatputraḥ sañjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmāc ca jajñe kṛtaḥ //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /