Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 7, 50, 8.1 kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 8.1 jayaprabhṛti yathāvidhānam //
BaudhDhS, 3, 4, 3.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 7, 14.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 8, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 6, 19.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 11, 10.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 2, 12.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 3, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 11, 47.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 1, 10.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 26.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 38.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 3, 15.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 7, 24.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 13, 3.1 mindāhutī hutvā jayān abhyātānān //
BaudhGS, 4, 4, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 13, 7.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 6, 5.0 jayādi pratipadyate //
BhārGS, 3, 7, 5.0 uttamena śāntiṃ kṛtvā jayādi pratipadyate //
Chāndogyopaniṣad
ChU, 2, 10, 6.1 āpnotīhādityasya jayam /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
Gautamadharmasūtra
GautDhS, 2, 1, 22.1 uddhāraś cāpṛthagjaye //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 8.0 atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati purastāt sviṣṭakṛtaḥ //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 20, 8.1 atraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 18, 6.1 jayādi pratipadyate //
HirGS, 2, 20, 9.4 jayādi pratipadyate /
Jaiminīyabrāhmaṇa
JB, 1, 276, 6.0 jayā ha vai nāmaite stomā yat pavamānāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
KāṭhGS, 25, 13.1 jayābhyātānān rāṣṭrabhṛtaś ca //
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 47, 8.0 jayābhyātānān rāṣṭrabhṛtaś ca //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 4.0 jayān u tvo juhvati //
MS, 1, 4, 14, 6.0 sa prajāpatir etān jayān apaśyat //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
Mānavagṛhyasūtra
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 21, 2.1 jayaprabhṛtibhir hutvā /
MānGS, 2, 2, 20.1 jayānhutvājyasya sviṣṭakṛte samavadyatyuttarārddhāt sakṛd dvimātram /
MānGS, 2, 4, 11.0 jayānhutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 8, 7.0 jayānhutveḍāmagna iti sviṣṭakṛd iti //
MānGS, 2, 11, 20.1 jayaprabhṛti samānam //
MānGS, 2, 13, 7.1 jayaprabhṛti samānam //
MānGS, 2, 15, 7.1 jayaprabhṛti samānam //
MānGS, 2, 18, 3.1 jayaprabhṛti samānam //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 7.1 rāṣṭrabhṛta icchañ jayābhyātānāṃś ca jānan //
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 2, 7.2 jayābhyātānānāṃ rāṣṭrabhṛtaś caike //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 44.1 purastātsviṣṭakṛto jayair juhoti //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 5, 12.1 jayādi pratipadyate //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 11, 6.1 atrainam uttarā āhutīr hāvayitvā jayādi pratipadyate //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 18, 9.1 jayādi pratipadyate //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 5.2 sa sa parāṅ iva jayaḥ /
Arthaśāstra
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 6, 3.1 kṛtsnaṃ hi śāstram idam indriyajayaḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
Avadānaśataka
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
AvŚat, 10, 4.14 upaśāntaḥ sukhaṃ śete hitvā jayaparājayam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 202.0 jayaḥ karaṇam //
Carakasaṃhitā
Ca, Sū., 1, 21.1 so 'bhigamya jayāśīrbhirabhinandya sureśvaram /
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Nid., 2, 13.1 virecanaṃ tu pittasya jayārthe paramauṣadham /
Lalitavistara
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 124.6 rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati /
Mahābhārata
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 25, 25.1 tāvetau yuddhasaṃmattau parasparajayaiṣiṇau /
MBh, 1, 55, 43.2 bhedo rājyavināśaśca jayaśca jayatāṃ vara //
MBh, 1, 56, 32.7 vedavidyāvratasnātān kṣatriyāñ jayam āsthitān /
MBh, 1, 57, 99.5 jayaḥ satyavrataścaiva purumitraśca bhārata /
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 63, 10.5 dadṛśur vardhamānāste āśīrbhiśca jayena ca //
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 181, 25.26 brāhmaṇāśca jayaṃ prāptāḥ kanyām ādāya niryayuḥ //
MBh, 1, 192, 7.116 putrā drupadarājasya balavanto jayaiṣiṇaḥ /
MBh, 1, 192, 7.134 āviśat paramo harṣaḥ pramodaśca jayaṃ prati /
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 2, 5, 3.4 jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat //
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 2, 14, 9.1 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye /
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 15, 11.2 jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam //
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 18, 20.3 nayo jayo balaṃ caiva vikrame siddhim eṣyati //
MBh, 2, 20, 16.1 svargayonir jayo rājan svargayonir mahad yaśaḥ /
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 21, 12.2 anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau //
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 50, 15.1 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā /
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 2, 52, 13.3 viviṃśatiścitrasenaśca rājā satyavrataḥ purumitro jayaśca //
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 69, 16.1 aindre jaye dhṛtamanā yāmye kopavidhāraṇe /
MBh, 3, 3, 26.1 jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ /
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 63, 18.2 saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi //
MBh, 3, 77, 11.2 dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim //
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
MBh, 3, 154, 48.2 anyonyenābhisaṃrabdhau parasparajayaiṣiṇau //
MBh, 3, 155, 2.2 draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam //
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 166, 23.1 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ /
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 36.2 mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 268, 40.2 kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ //
MBh, 3, 272, 11.1 tayoḥ samabhavad yuddhaṃ sumahajjayagṛddhinoḥ /
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 2, 20.35 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca /
MBh, 4, 4, 46.2 tāraṇāyāsya duḥkhasya prasthānāya jayāya ca //
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 19, 3.1 anityā kila martyānām arthasiddhir jayājayau /
MBh, 4, 19, 4.1 ya eva hetur bhavati puruṣasya jayāvahaḥ /
MBh, 4, 22, 12.2 jayo jayanto vijayo jayatseno jayadbalaḥ /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 32, 50.2 virāṭasya purābhyāśe dūtā jayam aghoṣayan //
MBh, 4, 47, 13.1 sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau /
MBh, 4, 49, 7.1 taṃ citraseno viśikhair vipāṭhaiḥ saṃgrāmajicchatrusaho jayaśca /
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 62, 11.3 vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama //
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 3, 6.2 anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ //
MBh, 5, 6, 17.1 sa bhavān puṣyayogena muhūrtena jayena ca /
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 18, 16.2 rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayam icchatā //
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 22, 17.2 sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya //
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 47, 64.1 ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet /
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 51, 6.2 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam /
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 52, 1.3 tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ //
MBh, 5, 52, 3.2 sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ //
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 57, 7.2 satyavrataḥ purumitro jayo bhūriśravāstathā //
MBh, 5, 58, 20.2 priyaṃ priyebhyaścarata rājā hi tvarate jaye //
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 62, 1.3 katham ekāntatasteṣāṃ pārthānāṃ manyase jayam //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 70, 49.2 balaṃ tu nītimātrāya haṭhe jayaparājayau //
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 53.2 hatasya ca hṛṣīkeśa samau jayaparājayau //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 70, 59.2 sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau //
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 71, 33.2 niśāmya vinivartiṣye jayāya tava bhārata //
MBh, 5, 101, 16.1 virajā dhāraṇaścaiva subāhur mukharo jayaḥ /
MBh, 5, 133, 11.1 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca /
MBh, 5, 134, 7.2 kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya //
MBh, 5, 134, 14.2 udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca //
MBh, 5, 134, 17.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 141, 15.2 pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam //
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 149, 84.2 jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ //
MBh, 5, 153, 33.1 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ /
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 161, 12.2 jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire //
MBh, 5, 164, 13.2 pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ //
MBh, 5, 164, 36.2 divasān subahūn rājann ubhayor jayagṛddhinoḥ //
MBh, 5, 169, 11.1 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ /
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 5, 179, 15.1 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 5, 188, 9.2 upapadyet kathaṃ deva striyo mama jayo yudhi /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 19.2 pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ //
MBh, 6, 4, 23.2 sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ //
MBh, 6, 4, 26.2 harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate //
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 4, 35.2 adhruvo hi jayo nāma daivaṃ cātra parāyaṇam /
MBh, 6, 15, 74.1 yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā /
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 18, 11.2 satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ //
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 12.1 vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca /
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, 21, 12.2 yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 21, 13.1 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam /
MBh, 6, 21, 14.2 puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 21, 17.2 yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ //
MBh, 6, BhaGī 2, 38.1 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau /
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 53.2 jayam āśāssva me brahman mantrayasva ca maddhitam /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 41, 70.1 prītastvabhigamenāhaṃ jayaṃ tava narādhipa /
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 6, 42, 16.2 purumitro jayo bhojaḥ saumadattiśca vīryavān //
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 55, 3.3 jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu //
MBh, 6, 58, 4.1 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati /
MBh, 6, 58, 6.2 māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya //
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 61, 16.3 tenāvadhyā raṇe pārthā jayayuktāśca pārthiva //
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 72, 12.1 sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ /
MBh, 6, 73, 6.1 duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam /
MBh, 6, 74, 36.2 tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi //
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 83, 22.2 atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ //
MBh, 6, 90, 11.1 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ /
MBh, 6, 90, 45.1 tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ /
MBh, 6, 95, 13.1 yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ /
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 6, 103, 30.1 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava /
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 6, 103, 66.2 kṣipraṃ mayi praharata yadīcchatha raṇe jayam /
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 107, 46.2 tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam /
MBh, 6, 109, 42.2 nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha //
MBh, 6, 114, 64.2 khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā //
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 6.1 yad adya nihatenājau bhīṣmeṇa jayam icchatā /
MBh, 6, 115, 17.1 pāṇḍavāśca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ /
MBh, 6, 115, 64.1 anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava /
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 8.2 putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā //
MBh, 7, 1, 49.2 kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 2, 29.2 ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ //
MBh, 7, 2, 34.3 patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 4, 9.2 anuśādhi kurūn saṃkhye dhatsva duryodhane jayam //
MBh, 7, 5, 22.2 vīryād dākṣyād adhṛṣyatvād arthajñānānnayājjayāt //
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 5, 40.1 jayaśabdair dvijāgryāṇāṃ subhagānartitaistathā /
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 9, 1.3 jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau //
MBh, 7, 9, 10.1 cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam /
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 9, 69.1 pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam /
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 11, 25.1 grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha /
MBh, 7, 19, 13.1 jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ /
MBh, 7, 19, 62.1 taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ /
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 24, 43.1 putraste durjayaścaiva jayaśca vijayaśca ha /
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 27, 3.1 tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ /
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 34, 18.3 pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca //
MBh, 7, 35, 43.1 palāyanakṛtotsāhā nirutsāhā dviṣajjaye /
MBh, 7, 39, 3.3 jayonmattena bhīmaśca bahvabaddhaṃ prabhāṣatā //
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 39, 26.1 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām /
MBh, 7, 43, 1.2 saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu /
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 45, 4.3 palāyanakṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 49, 10.2 priyakāmo jayākāṅkṣī kṛtavān idam apriyam //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 7, 52, 16.1 purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ /
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 7, 56, 16.1 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho /
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 59, 8.2 prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca //
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 61, 27.1 śalyo bhūriśravāścaiva purumitro jayastathā /
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 64, 40.2 amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ //
MBh, 7, 66, 36.1 tato jayo mahārāja kṛtavarmā ca sātvataḥ /
MBh, 7, 72, 16.2 raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā //
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 74, 3.1 tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu /
MBh, 7, 74, 42.1 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ /
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 89, 42.1 baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ /
MBh, 7, 91, 51.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 98, 30.2 āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ //
MBh, 7, 100, 37.2 pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ //
MBh, 7, 102, 91.2 bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃstu jayaiṣiṇaḥ //
MBh, 7, 103, 30.2 dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ //
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 105, 15.2 iha no glahamānānām adya tāta jayājayau //
MBh, 7, 105, 19.3 tatra no glahamānānāṃ dhruvau tāta jayājayau //
MBh, 7, 106, 11.1 jayāśā yatra mandasya putrasya mama saṃyuge /
MBh, 7, 107, 1.2 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya /
MBh, 7, 107, 30.2 nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe //
MBh, 7, 108, 4.2 atra manye samāyatto jayo vājaya eva vā //
MBh, 7, 110, 29.1 durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ /
MBh, 7, 114, 50.2 khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā /
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 28.2 tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ //
MBh, 7, 120, 29.2 tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ //
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 121, 47.2 ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ //
MBh, 7, 122, 8.1 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ /
MBh, 7, 123, 9.1 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau /
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 123, 31.2 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ /
MBh, 7, 124, 24.1 durlabho hi jayasteṣāṃ saṃgrāme ripusūdana /
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 125, 1.3 aśruklinnamukho dīno nirutsāho dviṣajjaye /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 125, 28.2 karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam //
MBh, 7, 126, 11.1 ta ete ghnanti nastāta viśikhā jayacoditāḥ /
MBh, 7, 126, 27.2 apaśyan yudhi bhīṣmasya katham āśaṃsase jayam //
MBh, 7, 128, 16.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 131, 85.2 śalyāruṇīndrasenāśca saṃjayo vijayo jayaḥ //
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 133, 54.1 duryodhanaśca droṇaśca śakunir durmukho jayaḥ /
MBh, 7, 133, 57.2 jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ //
MBh, 7, 133, 58.1 daivāyattam ahaṃ manye jayaṃ subalinām api /
MBh, 7, 133, 59.2 bhūriśravā jayaścaiva jalasaṃdhaḥ sudakṣiṇaḥ //
MBh, 7, 133, 64.3 duryodhanahitārthāya jayo daive pratiṣṭhitaḥ //
MBh, 7, 135, 41.2 parasparavadhe yattau parasparajayaiṣiṇau //
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 7, 147, 34.2 kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ //
MBh, 7, 148, 23.2 paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam //
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 164, 68.1 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava /
MBh, 7, 164, 103.2 sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ //
MBh, 7, 164, 106.1 tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 165, 108.2 jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt //
MBh, 7, 165, 110.1 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ /
MBh, 7, 165, 115.1 tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 166, 20.1 yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau /
MBh, 7, 167, 11.1 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya /
MBh, 7, 169, 38.2 rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata //
MBh, 7, 170, 11.1 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām /
MBh, 7, 170, 34.2 kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ //
MBh, 7, 171, 25.2 vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ //
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 8, 1, 20.1 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ /
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 4, 101.1 hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca /
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 7, 36.2 siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām //
MBh, 8, 12, 24.2 sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau //
MBh, 8, 12, 69.2 jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ //
MBh, 8, 14, 35.1 nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ /
MBh, 8, 14, 52.3 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 19, 70.2 yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ //
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 21, 38.2 jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ //
MBh, 8, 23, 11.3 tasmiñ jayāśā vipulā mama madrajanādhipa //
MBh, 8, 26, 21.1 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha /
MBh, 8, 26, 26.2 pāṇḍavānāṃ vināśāya duryodhanajayāya ca //
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 8, 28, 36.2 kurvāṇā vividhān rāvān āśaṃsantas tadā jayam //
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 31, 63.2 eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān //
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 37, 3.2 apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 45, 49.1 jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau /
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 47, 11.1 āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya /
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 50, 25.2 parisāntvaya bībhatsuṃ jayam āśādhi cānagha //
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 52, 26.2 bhaviṣyati hate karṇe mayi cāpi jayādhike //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 4.2 saṃnādayanto vasudhāṃ diśaś ca kruddhā nṛsiṃhā jayam abhyudīyuḥ //
MBh, 8, 55, 32.1 gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ /
MBh, 8, 57, 36.1 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 61, 15.1 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ /
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 8, 63, 26.2 tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau //
MBh, 8, 63, 28.2 anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 5, 20.2 śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam //
MBh, 9, 5, 21.2 parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire /
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 6, 41.3 sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa //
MBh, 9, 7, 41.2 pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ //
MBh, 9, 8, 44.2 kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām /
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 15, 58.1 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃstayor jayam /
MBh, 9, 17, 36.1 abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ /
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 18, 11.2 abhyadravanta pāñcālāḥ pāṇḍavāśca jayaiṣiṇaḥ //
MBh, 9, 18, 23.1 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 18, 63.2 pratyudyayustadā pārthā jayagṛdhrāḥ prahāriṇaḥ //
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 22, 18.2 dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa //
MBh, 9, 22, 38.2 jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān //
MBh, 9, 22, 74.1 bahavaśca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ /
MBh, 9, 22, 82.1 tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ /
MBh, 9, 23, 11.1 śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ /
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 28, 2.1 tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ /
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 32, 52.2 śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
MBh, 9, 55, 44.2 śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 57, 10.2 jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam /
MBh, 9, 60, 57.2 anyathā pāṇḍaveyānāṃ nābhaviṣyajjayaḥ kvacit //
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 62, 58.1 duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ /
MBh, 9, 62, 58.2 śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ //
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 10, 1, 4.2 śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 11, 13, 8.1 uktāsyaṣṭādaśāhāni putreṇa jayam icchatā /
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 17, 5.3 asmiñ jñātisamuddharṣe jayam ambā bravītu me //
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 39, 21.2 jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa //
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 44, 5.1 yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām /
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 97, 23.1 sarvavidyātirekād vā jayam icchenmahīpatiḥ /
MBh, 12, 101, 1.2 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha /
MBh, 12, 101, 12.2 tasmāt sarvāsu senāsu yojayanti jayārthinaḥ //
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 101, 29.2 yathā jayārthaṃ saṃgrāme na jahyāma parasparam //
MBh, 12, 103, 5.2 yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet //
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 104, 5.1 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet /
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 18.1 ātmanyeva hi saṃdṛśyāvubhau jayaparājayau /
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 111, 8.2 dharmeṇa jayam icchanto durgāṇyatitaranti te //
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 160, 81.2 pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam //
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 277, 37.1 sukhaduḥkhe same yasya lābhālābhau jayājayau /
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 330, 50.3 jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 12, 330, 68.3 mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam //
MBh, 12, 331, 9.2 vāsudevasahāyo yaḥ prāptavāñjayam uttamam //
MBh, 13, 17, 55.1 ugratejā mahātejā jayo vijayakālavit /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 74, 18.2 avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati //
MBh, 14, 76, 7.2 raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan //
MBh, 14, 77, 18.1 tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām /
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 44, 45.2 anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //
MBh, 18, 5, 39.1 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
MBh, 18, 5, 40.1 svargakāmo labhet svargaṃ jayakāmo labhejjayam /
Manusmṛti
ManuS, 7, 44.1 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 7, 197.2 yukte ca daive yudhyeta jayaprepsur apetabhīḥ //
ManuS, 10, 115.1 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
Rāmāyaṇa
Rām, Bā, 5, 1.2 prajāpatim upādāya nṛpāṇāṃ jayaśālinām //
Rām, Bā, 20, 14.2 nakarūpā mahāvīryā dīptimanto jayāvahāḥ //
Rām, Bā, 45, 14.1 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam /
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 74, 16.2 śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ //
Rām, Ār, 3, 5.1 putraḥ kila jayasyāhaṃ mātā mama śatahradā /
Rām, Ār, 11, 33.2 jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā //
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Ār, 32, 20.2 śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ //
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Ki, 14, 16.1 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt /
Rām, Ki, 16, 8.1 śāpitāsi mama prāṇair nivartasva jayena ca /
Rām, Ki, 57, 4.1 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau /
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Su, 37, 16.2 tvannimitto hi rāmasya jayo janakanandini //
Rām, Su, 43, 2.2 kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ //
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Yu, 7, 13.1 jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ /
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 20, 13.2 rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau //
Rām, Yu, 20, 15.2 upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā //
Rām, Yu, 26, 10.1 tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ /
Rām, Yu, 27, 15.1 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam /
Rām, Yu, 27, 22.2 jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhimanmahat //
Rām, Yu, 33, 3.2 rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ //
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 33, 16.2 rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām //
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 46, 4.1 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām /
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 67, 16.2 jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam //
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 29.2 indrajil lakṣmaṇaścaiva parasparajayaiṣiṇau //
Rām, Yu, 78, 10.2 ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye //
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 85, 25.2 anyonyam abhisaṃkruddhau jaye praṇihitāvubhau //
Rām, Yu, 87, 18.1 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ /
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 94, 14.2 rāvaṇasya vināśāya rāghavasya jayāya ca //
Rām, Yu, 94, 28.2 babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ //
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Yu, 97, 25.2 vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham //
Rām, Yu, 101, 7.2 diṣṭyā jīvasi dharmajñe jayena mama saṃyuge //
Rām, Yu, 109, 1.2 abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ //
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Utt, 1, 22.2 diṣṭyā vardhasi kākutstha jayenāmitrakarśana //
Rām, Utt, 6, 11.1 tataste jayaśabdena pratinandya maheśvaram /
Rām, Utt, 6, 51.2 jayepsayā devalokaṃ yayau mālīvaśe sthitam //
Rām, Utt, 13, 15.2 jayena cābhisaṃpūjya tūṣṇīm āsīnmuhūrtakam //
Rām, Utt, 15, 29.2 puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam //
Rām, Utt, 23, 1.2 rāvaṇastu jayaślāghī svasahāyān dadarśa ha //
Rām, Utt, 23, 2.1 jayena vardhayitvā ca mārīcapramukhāstataḥ /
Rām, Utt, 24, 27.1 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān /
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Saundarānanda
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
Yogasūtra
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 3, 39.1 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //
YS, 3, 40.1 samānajayāt prajvalanam //
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
YS, 3, 48.1 tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca //
Amarakośa
AKośa, 2, 115.1 jayo 'tha kuṭajaḥ śakro vatsako girimallikā /
AKośa, 2, 576.2 abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 50.1 tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam /
AHS, Śār., 1, 90.2 tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt //
AHS, Cikitsitasthāna, 8, 122.2 arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret //
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
Bodhicaryāvatāra
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 22.2 stūyamāno jayāśīrbhir āsthānasthānam āgataḥ //
BKŚS, 4, 76.1 anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram /
BKŚS, 8, 11.2 prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ //
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 23, 37.2 iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 34.1 mālavanātho jayalakṣmīsanātho magadharājyaṃ prājyaṃ samākramya puṣpapuramadhyatiṣṭhat //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Divyāvadāna
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Gaṇakārikā
GaṇaKār, 1, 3.1 gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
GaṇaKār, 1, 5.1 vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī /
Harivaṃśa
HV, 6, 45.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi /
HV, 15, 50.2 brāhmaṇair abhyanujñātaḥ prayāsyasi jayāya vai //
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 17.2 abhyayur jayam icchanto vṛṇvānā bharatarṣabha //
HV, 21, 19.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 3, 14.2 asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 3, 52.2 tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam //
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 4, 21.2 jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 6, 22.2 sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 6, 35.1 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam /
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 11, 18.1 jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ /
Kir, 11, 69.2 nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ //
Kir, 12, 2.1 abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ /
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kir, 13, 28.1 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam /
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 14, 26.1 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā /
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā /
Kir, 14, 65.2 katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //
Kir, 17, 6.2 jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse //
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 2, 49.1 jayāśā yatra cāsmākaṃ pratighātotthitārciṣā /
KumSaṃ, 2, 52.2 pratyāneṣyati śatrubhyo bandīm iva jayaśriyam //
KumSaṃ, 3, 15.1 amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ /
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
Kāmasūtra
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
Kātyāyanasmṛti
KātySmṛ, 1, 32.2 jayaś caivāvasāyaś ca dve phale samudāhṛte //
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
KātySmṛ, 1, 476.2 jayapatraṃ tato dadyāt parijñānāya pārthivaḥ //
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
KātySmṛ, 1, 945.1 vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
Kāvyādarśa
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.1 ity anaṅgajayāyogabuddhir hetubalād iha /
Kūrmapurāṇa
KūPur, 1, 6, 11.3 puruṣāya purāṇāya śāśvatāya jayāya ca //
KūPur, 1, 9, 31.1 kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
KūPur, 2, 1, 33.1 jayeśvara mahādeva jaya bhūtapate śiva /
KūPur, 2, 31, 11.1 evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
Liṅgapurāṇa
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 44, 37.2 prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca //
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 85, 220.1 pañcavāyujayaṃ bhadre prāpnoti manujaḥ sukham /
LiPur, 1, 85, 222.1 viṣayāṇāṃ ca pañcānāṃ jayaṃ prāpnoti mānavaḥ /
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 96, 66.1 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ /
LiPur, 1, 98, 73.1 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit /
LiPur, 1, 98, 121.1 jayastaṃbho viśiṣṭambho narasiṃhanipātanaḥ /
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 22, 76.2 jayādisviṣṭaparyantam idhmaprakṣepameva ca //
LiPur, 2, 27, 2.1 jayābhiṣeka īśena kathito manave purā /
LiPur, 2, 27, 9.1 jayābhiṣekaṃ deveśa vaktumarhasi me prabho /
LiPur, 2, 27, 10.1 jayābhiṣekamakhilamavadatparameśvaraḥ /
LiPur, 2, 27, 10.3 jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā //
LiPur, 2, 27, 11.1 apamṛtyujayārthaṃ ca sarvaśatrujayāya ca /
LiPur, 2, 27, 11.1 apamṛtyujayārthaṃ ca sarvaśatrujayāya ca /
LiPur, 2, 28, 55.2 svaśākhāgnimukhenaiva jayādipratisaṃyutam //
LiPur, 2, 28, 77.1 jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ /
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 49, 12.2 yavahomena cāyuṣyaṃ ghṛtena ca jayastadā //
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 55, 10.1 samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 1, 2.4 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 47, 75.3 yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam //
MPur, 47, 81.3 parābhavāya devānāmasurāṇāṃ jayāya ca //
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /
MPur, 47, 230.2 tato devā jayaṃ prāpurdānavāśca parājitāḥ //
MPur, 48, 28.1 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam /
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
MPur, 56, 1.3 śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ //
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 133, 56.2 jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ //
MPur, 135, 81.2 jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca //
MPur, 135, 81.2 jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca //
MPur, 140, 9.1 martavyakṛtabuddhīnāṃ jaye cāniścitātmanām /
MPur, 142, 57.1 yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ /
MPur, 147, 15.2 tapo ghoraṃ kariṣyāmi jayāya tridivaukasām //
MPur, 148, 37.1 tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram /
MPur, 149, 4.1 samāsādyobhaye sene parasparajayaiṣiṇām /
MPur, 150, 49.2 jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ //
MPur, 151, 21.1 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā /
MPur, 153, 5.2 athāgresarasaṃpattyā rathino jayamāpnuyuḥ //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
MPur, 175, 1.3 surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām //
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
Nāradasmṛti
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
NāSmṛ, 2, 17, 3.2 jayaṃ tasyāparasyāhuḥ kitavasya parājayam //
Nāṭyaśāstra
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
NāṭŚ, 3, 83.2 jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 5, 7, 1.0 atra jitatā jayaḥ //
PABh zu PāśupSūtra, 5, 7, 2.0 tasmāj jayād asaṅgatādi bhavati //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
PABh zu PāśupSūtra, 5, 37, 9.0 evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 15, 37.1 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me /
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 9, 26.1 tatputraḥ sañjayaḥ tasyāpi jayaḥ tasyāpi vijayaḥ tasmāc ca jajñe kṛtaḥ //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
Viṣṇusmṛti
ViSmṛ, 92, 25.1 saṃgrāme ca sarvajayam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 2, 48.1, 1.1 śītoṣṇādibhir dvaṃdvair āsanajayān nābhibhūyate //
YSBhā zu YS, 2, 49.1, 1.1 satyāsanajaye bāhyasya vāyor ācamanaṃ śvāsaḥ //
YSBhā zu YS, 2, 51.1, 4.1 tatpūrvako bhūmijayāt krameṇobhayor gatyabhāvaścaturthaḥ prāṇāyāmaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
YSBhā zu YS, 3, 48.1, 5.1 etāśca karaṇapañcasvarūpajayād adhigamyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 358.2 samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
Śikṣāsamuccaya
ŚiSam, 1, 10.2 āryajayoṣmāyatanavimokṣe //
Śivasūtra
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
ŚSūtra, 3, 7.1 mohajayād anantābhogāt sahajavidyājayaḥ //
ŚSūtra, 3, 7.1 mohajayād anantābhogāt sahajavidyājayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 2, 2.1 jīve jayadhanalabdhiḥ śaukre strīvastragandhadhanalābhāḥ /
Ṭikanikayātrā, 3, 7.2 tasmiṃs trya [... au2 Zeichenjh] yāmyām atyantagatasya jayalabdhiḥ //
Ṭikanikayātrā, 5, 5.2 diganuddhāreṣu jayo vidvāraṣv āvahobhaṅgaḥ //
Ṭikanikayātrā, 7, 6.2 kujasūryau daśamasthau jayadau bhaṅgapradaḥ sauriḥ //
Ṭikanikayātrā, 7, 7.1 jayam ekādaśasaṃsthaiḥ krūrair antyopagaiḥ svabalabhedaḥ /
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //
Ṭikanikayātrā, 8, 1.2 dyuniśaṃ jayāya yāyād viparyaye kleśabhaṅgavadhāḥ //
Ṭikanikayātrā, 9, 6.2 ekataś ca mano yāti tad viśuddhaṃ jayāvaham //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Abhidhānacintāmaṇi
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 94.1 jayāgnimantho 'raṇikā takkārī vaijayantikā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.2 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet //
BhāgPur, 3, 16, 2.2 etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
BhāgPur, 3, 18, 26.2 upasarpati sarvātman surāṇāṃ jayam āvaha //
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 3, 32, 34.2 ātmendriyajayenāpi saṃnyāsena ca karmaṇām //
BhāgPur, 4, 10, 15.1 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe /
BhāgPur, 4, 13, 12.2 puṣpārṇaṃ tigmaketuṃ ca iṣamūrjaṃ vasuṃ jayam //
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
Bhāratamañjarī
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 1014.2 purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām //
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
BhāMañj, 1, 1383.2 cakriṇaṃ ca prahartāraṃ trāyasvetyabhyadhājjayam //
BhāMañj, 5, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 123.2 mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ //
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 272.2 jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ //
BhāMañj, 5, 379.2 somena rājñā samprāptaṃ trailokyajayaśālinā //
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 6, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 44.2 jayājayau samaṃ matvā viśa svargonmukho raṇam //
BhāMañj, 6, 124.3 akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham //
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 6, 442.1 jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale /
BhāMañj, 6, 445.2 jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā //
BhāMañj, 7, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 295.1 jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam /
BhāMañj, 7, 454.2 adhunā tatpaṇāveva raṇadyūte jayājayau //
BhāMañj, 7, 493.2 vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ //
BhāMañj, 7, 512.1 anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau /
BhāMañj, 7, 517.1 tasmiñjayadvipālāne viśrāntisadane kṣiteḥ /
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 7, 721.2 tasmādyuktimupāśritya jaye nītirvidhīyatām //
BhāMañj, 8, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 8, 50.2 jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ //
BhāMañj, 8, 116.1 vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param /
BhāMañj, 8, 130.2 utthāya nirvyatho harṣājjayād apṛthuvismayaḥ //
BhāMañj, 8, 177.1 karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ /
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
BhāMañj, 9, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 98.2 nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam //
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 11, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 13, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 199.1 sumeruvipule pīṭhe pariṣvakto jayaśriyā /
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
BhāMañj, 13, 899.1 avaśyameva śūrāṇāṃ sthitau jayaparājayau /
BhāMañj, 13, 1032.2 prāṇendriyajayānnūnaṃ śoko mṛtyuśca naśyati //
BhāMañj, 13, 1091.2 samarārāvabhagnasya jayamāleva dantinaḥ //
BhāMañj, 13, 1254.2 cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā //
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
BhāMañj, 14, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 15, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 17, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 18, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 19, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
Garuḍapurāṇa
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 28, 3.1 paścime balaprabalau jayaśca vijayo yajet /
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 44, 10.2 pratyāhāro jayaḥ prokto dhyānamīśvaracintanam //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 48, 37.2 vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ //
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 61, 3.2 pravāsasthaṃ punardṛṣṭaṃ mṛtāvasthaṃ jayāvaham //
GarPur, 1, 61, 5.2 pravāso hānimṛnyṛ ca jayo hāse 'ratiḥ sukham //
GarPur, 1, 61, 9.1 daśame kāryaniṣpattir dhruvamekādaśe jayaḥ /
GarPur, 1, 66, 11.1 nandano vijayaścaiva jayo manmathadurmukhau /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 67, 19.2 śubhāśubhāni kāryāṇi lābhālābhau jayājayau //
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 67, 31.2 tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ //
GarPur, 1, 67, 35.1 sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet /
GarPur, 1, 67, 35.2 jātacāre jayaṃ vidyānmṛtake mṛtamādiśet //
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 116, 2.2 dadāti dhanadhānyādi putrarājyajayādikam //
GarPur, 1, 134, 7.3 mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā //
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
Gītagovinda
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Hitopadeśa
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Kathāsaritsāgara
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
KSS, 3, 5, 63.1 ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 5, 91.1 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
KSS, 4, 2, 183.1 tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 143.1 ekā jayakarī rekhā tṛtīyā cārthasiddhidā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 45.2 agnimantho jayaḥ keturaraṇirvaijayantikā /
Mātṛkābhedatantra
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
MBhT, 7, 40.1 vivāde jayam āpnoti raṇe ca nirṛtir iva /
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 27.2 jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
Rasaratnasamuccaya
RRS, 15, 78.2 karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye //
Rasendrasārasaṃgraha
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasārṇava
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
Ratnadīpikā
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Rājamārtaṇḍa
RājMār zu YS, 3, 46.1, 4.1 evaṃ bhūtajayamabhidhāya prāptabhūmikasyendriyajayam āha //
RājMār zu YS, 3, 48.1, 3.0 sarvavaśitvaṃ pradhānajayaḥ //
RājMār zu YS, 3, 48.1, 7.1 indriyajayam abhidhāyāntaḥkaraṇajayam āha //
RājMār zu YS, 3, 48.1, 7.1 indriyajayam abhidhāyāntaḥkaraṇajayam āha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Ānandakanda
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 21, 83.1 tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ /
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 22, 86.1 dyūte jāmbavavandākaṃ revatyāṃ jayakārakam /
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 2, 1, 320.3 vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 7.1, 1.0 moho māyā nijākhyātis tajjayāt tatparābhavāt //
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 7.1, 5.0 evaṃ mohajayopāttaśuddhavidyāmahodayaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 23.1 agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā /
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
Dhanurveda
DhanV, 1, 92.1 śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ /
DhanV, 1, 193.1 lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /
DhanV, 1, 213.2 ā karṇapalitā yodhāḥ saṃgrāme jayavādinaḥ //
DhanV, 1, 222.2 vyūhayitvā parān śūrān sthāpayejjayalipsayā //
DhanV, 1, 223.2 harṣo yodhagaṇasyāpi jayalakṣaṇam ucyate //
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 4.1 ugraśravāḥ śatānīkaṃ jayāśīrbhir avardhayat /
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
GokPurS, 10, 82.1 hanūmeśaṃ pūjayitvā sarvaśatrujayaṃ labhet /
Haribhaktivilāsa
HBhVil, 2, 216.1 jayapratāpakāmāṃs tu āgneyenābhiṣecayet /
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
HBhVil, 5, 8.1 jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare /
HBhVil, 5, 11.7 jayaḥ savijayaḥ paścād balaḥ prabala uttare /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, 20, 44.1 jaya kauberi sāvitri jaya dhātri varānane /
SkPur (Rkh), Revākhaṇḍa, 28, 90.2 jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva //
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 6.1 tato jayapradān sarvān itaścetaśca dhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 80, 2.2 tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 83, 8.2 sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 98.1 vardhayitvā jayāśīrbhiravalokya parasparam /
SkPur (Rkh), Revākhaṇḍa, 109, 3.1 dānavānāṃ vadhārthāya jayāya ca divaukasām /
SkPur (Rkh), Revākhaṇḍa, 109, 15.2 viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 3.2 apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 148, 17.1 śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 168, 29.2 patākaiś cāmaraiś chatrair jayaśabdādimaṃgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 18.1 māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 68.2 krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /
SkPur (Rkh), Revākhaṇḍa, 189, 22.2 anena vidhinā pūjya paścādgacchejjayaṃ tvaran //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /
SkPur (Rkh), Revākhaṇḍa, 189, 23.2 aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam //
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 218, 26.1 kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam /
Sātvatatantra
SātT, 1, 8.2 jayapūrvaṃ namaskṛtya goparūpiṇam īśvaram //
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 3.1 jīvitaṃ maraṇaṃ caiva lābhālābhaṃ jayājayam /
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /