Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 2, 15, 11.2 jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 7, 114, 50.2 khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā /
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
Rāmāyaṇa
Rām, Ār, 3, 5.1 putraḥ kila jayasyāhaṃ mātā mama śatahradā /
Bhāratamañjarī
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //