Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 39.1 kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā /
ĀK, 1, 4, 62.2 kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu //
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 376.4 palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam //
ĀK, 1, 15, 384.1 jayā varāvyoṣayutā kṣayasya kṣayakāriṇī /
ĀK, 1, 15, 384.2 jayā kārpāsamatsyākṣīpatrayuktā ca pittanut //
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 396.2 apāmārgarajoyuktā jayā ghṛtasamanvitā //
ĀK, 1, 15, 397.2 varā sitajayā citrastrivṛtā trikaṭurvṛṣā //
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 424.1 tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
ĀK, 1, 15, 428.1 śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām /
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 433.1 upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
ĀK, 1, 15, 434.2 jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt //
ĀK, 1, 15, 436.1 nālikerabhavakṣīre pacenmṛdvagninā jayām /
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 1, 15, 455.1 nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
ĀK, 1, 15, 457.1 kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
ĀK, 1, 15, 459.2 anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 23, 21.2 devadārumalayajajayāvāyasatuṇḍikā //