Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 82, 2.2 tena mām abravīd bhago jayām ā vahatād iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 17.1 śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Rāmāyaṇa
Rām, Bā, 20, 15.1 jayā ca suprabhā caiva dakṣakanye sumadhyame /
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Amarakośa
AKośa, 2, 114.1 jayā jayantī tarkārī nādeyī vaijayantikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 21.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AHS, Utt., 6, 35.1 trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī /
Liṅgapurāṇa
LiPur, 1, 102, 27.1 mālāṃ gṛhya jayā tasthau suradrumasamudbhavām /
LiPur, 2, 19, 21.1 jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām /
LiPur, 2, 22, 44.1 dīptā sūkṣmā jayā bhadrā vibhūtir vimalā kramāt /
LiPur, 2, 27, 92.2 jayā ca vijayā caiva aparā cāparājitā //
LiPur, 2, 28, 69.1 dīptāṃ sūkṣmāṃ jayāṃ bhadrāṃ vibhūtiṃ vimalāṃ kramāt /
Matsyapurāṇa
MPur, 13, 31.1 jayā varāhaśaile tu kāmalā kamalālaye /
MPur, 22, 48.1 śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam /
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 63, 21.1 kumudā mādhavī gaurī rambhā bhadrā jayā śivā /
Viṣṇusmṛti
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
Abhidhānacintāmaṇi
AbhCint, 1, 40.1 nandā viṣṇurjayā śyāmā suyaśāḥ suvratācirā /
AbhCint, 2, 119.2 tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 50.1 prāṇadā pūtanāmoghā harītaky abhayā jayā /
AṣṭNigh, 1, 90.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AṣṭNigh, 1, 318.2 raktapuṣpī jayā rudrāmlāyanī vanamālikā //
Bījanighaṇṭu
BījaN, 1, 58.1 vidyuccaṇḍāśinī gaurī krośinī nāginī jayā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.3 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā //
DhanvNigh, 1, 202.2 jayāvyathā haimavatī vayaḥsthā cetakī śivā //
Garuḍapurāṇa
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 23, 9.1 yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ /
GarPur, 1, 39, 4.8 oṃ vaiṃ jayāyai namaḥ /
GarPur, 1, 42, 9.1 jayā ca vijayā rudrā ajitā ca sadāśivā /
Kathāsaritsāgara
KSS, 1, 1, 52.1 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 1, 58.1 nipatya pādayostābhyāṃ jayayā saha bodhitā /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 19.1 śivā harītakī pathyā cetakī vijayā jayā /
MPālNigh, Abhayādivarga, 272.1 viṣṇukrāntā nīlapuṣpī jayā vaśyāparājitā /
Mātṛkābhedatantra
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 64.2 harītakyāṃ jayā pathyā haimavatyabhayāmṛtā //
NighŚeṣa, 1, 68.2 jayā jayantī nādeyī śrīparṇī gaṇikārikā //
Rasamañjarī
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
Rasaratnasamuccaya
RRS, 10, 84.1 lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /
RRS, 12, 121.1 jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
RRS, 14, 45.2 īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi //
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 95.2 jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
RRĀ, R.kh., 10, 55.2 caṇakābhā vaṭī khyātā syājjayā yogavāhikā //
RRĀ, Ras.kh., 2, 110.1 śatapuṣpā mudgaparṇī śvetārko vānarī jayā /
RRĀ, V.kh., 3, 7.1 mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /
RRĀ, V.kh., 11, 20.1 kākamācī jayā brāhmī cāṅgerī raktacitrakam /
RRĀ, V.kh., 11, 32.1 kṣīrakando jayā kanyā vijayā girikarṇikā /
Rasendracintāmaṇi
RCint, 8, 248.3 caṇakābhā vaṭī kāryā syājjayā yogavāhikā //
Rasendracūḍāmaṇi
RCūM, 9, 13.1 lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /
Rasendrasārasaṃgraha
RSS, 1, 28.1 śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ /
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
Rasārṇava
RArṇ, 10, 52.1 kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 51.1 kapiromaphalā guptā duḥsparśā kacchurā jayā /
RājNigh, Śat., 130.1 jayantī tu balāmoṭā haritā ca jayā tathā /
RājNigh, Śālm., 36.2 jayā ca vijayā caiva pūrvoktaguṇasaṃyutā //
RājNigh, Śālm., 106.2 pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā //
RājNigh, Prabh, 22.2 vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā /
RājNigh, Āmr, 214.1 harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī /
RājNigh, Siṃhādivarga, 153.1 dhūsarī piṅgalā sūcī bhairavī yoginī jayā /
Skandapurāṇa
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
Ānandakanda
ĀK, 1, 4, 39.1 kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā /
ĀK, 1, 4, 62.2 kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu //
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 376.4 palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam //
ĀK, 1, 15, 384.1 jayā varāvyoṣayutā kṣayasya kṣayakāriṇī /
ĀK, 1, 15, 384.2 jayā kārpāsamatsyākṣīpatrayuktā ca pittanut //
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 396.2 apāmārgarajoyuktā jayā ghṛtasamanvitā //
ĀK, 1, 15, 397.2 varā sitajayā citrastrivṛtā trikaṭurvṛṣā //
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 424.1 tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
ĀK, 1, 15, 428.1 śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām /
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 433.1 upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
ĀK, 1, 15, 434.2 jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt //
ĀK, 1, 15, 436.1 nālikerabhavakṣīre pacenmṛdvagninā jayām /
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 1, 15, 455.1 nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
ĀK, 1, 15, 457.1 kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
ĀK, 1, 15, 459.2 anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 23, 21.2 devadārumalayajajayāvāyasatuṇḍikā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.4 āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
Bhāvaprakāśa
BhPr, 6, 2, 235.0 bhaṅgā gañjāmātulānī mādinī vijayā jayā //
BhPr, 6, Guḍūcyādivarga, 23.2 jayā jayantī tarkārī nādeyī vaijayantikā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haribhaktivilāsa
HBhVil, 5, 107.1 prītī ratir jayā durgā prabhā satyā ca caṇḍikā /
Mugdhāvabodhinī
MuA zu RHT, 15, 1.2, 1.2 kastayā na rasamalaṃ kuto jayā vakrapadmamadhisthayā sadā //
Rasasaṃketakalikā
RSK, 5, 1.2 guṭī chāgāmbunā baddhā syājjayā yogavāhikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 69.2 jayā varāhaśaile tu kamalā kamalālaye //
Uḍḍāmareśvaratantra
UḍḍT, 3, 4.2 svasthīkāre pradātavyā jayā tu madhuyaṣṭikā //